Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7247
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sarvaiḥ kleśakarmāvaraṇair vimuktasya jñānasyānantyaṃ bhavati // (1.1) Par.?
āvarakeṇa tamasābhibhūtam āvṛtam anantaṃ jñānasattvaṃ kvacid eva rajasā pravartitam udghāṭitaṃ grahaṇasamarthaṃ bhavati // (2.1) Par.?
tatra yadā sarvair āvaraṇamalair apagataṃ bhavati tadā bhavaty asyānantyam // (3.1) Par.?
jñānasyānantyājjñeyam alpaṃ sampadyate yathā yatredam uktam / (4.1) Par.?
andho maṇim avidhyat tam anaṅgulir āvayat / (4.2) Par.?
agrīvas taṃ pratyamuñcat tam ajihvo 'bhyapūjayat // (4.3) Par.?
iti // (5.1) Par.?
Duration=0.026341915130615 secs.