Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Grammar

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8256
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
asahāyasya ādyantopadiṣṭāni kāryāṇi na sidhyanti iti ayamatideśa ārabhyate / (1.1) Par.?
saptamyarthe vatiḥ / (1.2) Par.?
ādāviva ante iva ekasmin api kāryaṃ bhavati / (1.3) Par.?
yathā kartavyam ity atra pratyayādyudāttatvaṃ bhavati evam aupagavam ity atra api yathā syāt / (1.4) Par.?
yathā vṛkṣābhyām ity atra ato 'ṅgasya dīrghatvam evam ābhyām ity atra api yathā syāt / (1.5) Par.?
ekasmin iti kim / (1.6) Par.?
sabhāsaṃnayane bhavaḥ sābhāsaṃnayanaḥ ākāram āśritya vṛddhasañjñā na bhavati // (1.7) Par.?
Duration=0.011890172958374 secs.