Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Grammar

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8258
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bahu gaṇa vatu ity ete saṅkhyāsañjñā bhavanti / (1.1) Par.?
bahukṛtvaḥ / (1.2) Par.?
bahudhā / (1.3) Par.?
bahukaḥ / (1.4) Par.?
bahuśaḥ / (1.5) Par.?
gaṇakṛtvaḥ / (1.6) Par.?
gaṇadhā / (1.7) Par.?
gaṇakaḥ / (1.8) Par.?
gaṇaśaḥ / (1.9) Par.?
tāvatkṛtvaḥ / (1.10) Par.?
tāvaddhā / (1.11) Par.?
tāvatkaḥ / (1.12) Par.?
tāvacchaḥ / (1.13) Par.?
katikṛtvaḥ / (1.14) Par.?
katidhā / (1.15) Par.?
katikaḥ / (1.16) Par.?
katiśaḥ / (1.17) Par.?
bahugaṇaśabdayor vaipulye saṅghe ca vartamānayor iha grahaṇaṃ nāsti saṅkhyāvācinor eva / (1.18) Par.?
bhūryādīnāṃ nivṛttyarthaṃ saṅkhyāsañjñā vidhīyate / (1.19) Par.?
ardhapūrvapadaśca pūraṇapratyayāntaḥ saṅkhyāsañjño bhavati iti vaktavyaṃ samāsakanvidhyartham / (1.20) Par.?
ardhapañcamaśūrpaḥ / (1.21) Par.?
ardhaṃ pañcamaṃ yeṣām iti bahuvrīhau kṛte ardhapañcamaiḥ śūrpaiḥ krītaḥ / (1.22) Par.?
taddhitārtheti samāsaḥ / (1.23) Par.?
tatra diksaṅkhye sañjñāyām ity anuvṛttes tataḥ saṅkhyāpūrvasya dvigusañjñāyāṃ śūrpād añ anyatarasyām iti añ ṭhañ ca / (1.24) Par.?
adhyardhapūrvadvigor lugasañjñāyām iti luk / (1.25) Par.?
ardhapañcamakaḥ / (1.26) Par.?
saṅkhyāpradeśāḥ saṅkhyā vaṃśyena ity evamādayaḥ // (1.27) Par.?
Duration=0.048753023147583 secs.