Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Grammar

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8266
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sarvanāmasañjñāyāṃ tadantavidher abhyupagamād bahuvrīher api sarvādyantasya sañjñā syāt iti pratiṣedha ārabhyate / (1.1) Par.?
bahuvrīhau samāse sarvādīni sarvanāmasañjñāni na bhavanti / (1.2) Par.?
priyaviśvāya / (1.3) Par.?
priyobhayāya / (1.4) Par.?
dvyanyāya / (1.5) Par.?
tryanyāya / (1.6) Par.?
iha ca tvatkapitṛkaḥ matkapitṛkaḥ ityakaj na bhavati / (1.7) Par.?
bahuvrīhau iti vartamāne punarbahuvrīhigrahaṇaṃ bhūtapūrvamātre 'pi pratiṣedho yathā syāt vastrāntaravasanāntarāḥ iti // (1.8) Par.?
Duration=0.024785995483398 secs.