Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 864
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atrāvamānaparibhavādyā nindā // (1) Par.?
kutsā garhā ityarthaḥ // (2) Par.?
śabdo nindottamotkarṣopakṣepe draṣṭavyaḥ // (3) Par.?
uttamādhikārād gamyate // (4) Par.?
eṣā ityatikrāntāpekṣaṇe // (5) Par.?
avamānaparibhavaparivādādyā nindetyarthaḥ // (6) Par.?
anindā ityakāro ninditatvaṃ pratiṣedhati // (7) Par.?
anindā akutsā agarhā ityarthaḥ // (8) Par.?
atra tasmācchabdaḥ pūrvottaraṃ cāpekṣate // (9) Par.?
tatra pūrvākāṅkṣāyāṃ tāvat kṛtsnā nindāprakaraṇaguṇavacane // (10) Par.?
yasmād indrasyāpi śuddhivṛddhikāriṇī ātmāpadeśena parāpadeśena ca bhagavatā asanmānacarir guṇīkṛtā tasmādityarthaḥ // (11) Par.?
āha nirākāṅkṣānirdeśāt saṃdeho yathā yathā varṇitaṃ tathā tathā ca vyākhyātam // (12) Par.?
nindāyā aninditatvaṃ guṇaṃ jñātvā sādhakena kiṃ kartavyam // (13) Par.?
taducyate // (14) Par.?
Duration=0.032160043716431 secs.