Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5911
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatreti śāstradṛḍhatādau // (1) Par.?
tadvidyasaṃbhāṣā tacchāstrādhyāyinā saha saṃbhāṣaṇam // (2) Par.?
kalyaḥ nīrogaḥ // (3) Par.?
kṛtakṣaṇa iti ananyavyāpāratvenādhyayanāya kṛtakālaparigrahaḥ // (4) Par.?
prātarvā utthāya upavyūṣaṃ vā utthāyeti yojanā // (5) Par.?
upavyūṣamiti kiṃciccheṣāyāṃ rātrau // (6) Par.?
manaḥpuraḥsarābhir iti ekāgramanaḥpraṇītābhiḥ // (7) Par.?
svadoṣaparihāraparadoṣapramāṇārtham iti svakīyādhyayanadoṣaparihārārthaṃ parakīyādhyayanadoṣapramāṇārthaṃ parakīyādhyayanadoṣajñānārtham ityarthaḥ // (8) Par.?
pramīyate'neneti pramāṇaṃ jñānamātramīpsitam // (9) Par.?
samyag buddhvārthatattvaṃ buddhvā cādhīyāno nirdoṣādhyayano bhavati samyagadhyayanajñānācca parasya sadoṣamadhyayanaṃ pratipadyate // (10) Par.?
ityadhyayanavidhiriti upasaṃharaṇam // (11) Par.?
yathoktena vidhinādhyayanaṃ kriyamāṇaṃ susaṃgṛhītaṃ bhavati // (12) Par.?
dṛṣṭādṛṣṭasaṃpattyādhyayanakālavarjanaṃ vedādhyayane niṣiddhamevātrāpi tajjñeyamiti na viśeṣeṇoktam // (13) Par.?
Duration=0.023154020309448 secs.