Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5980
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
niṣkriyasya kriyā tasya katham ityasyottaram acetanamityādi // (1) Par.?
cetayitā para iti para ātmā cetayitā paraṃ na tu sākṣāt kriyāvān // (2) Par.?
nanu yadyevaṃ kathaṃ tasya kriyetyāha yuktasyetyādi // (3) Par.?
ātmādhiṣṭhitasyaiva manasaḥ kriyā upacārād ātmanaḥ kriyetyucyata ityarthaḥ // (4) Par.?
etad evopapādayati cetanāvānityādi // (5) Par.?
cetanena hyātmanādhiṣṭhitaṃ manaḥ kriyāsu pravartate cetanānadhiṣṭhitaṃ tu manaḥ kriyāsu na pravartate tena yatkṛtā sā kriyā sa eva kriyāvāniti vyapadeṣṭuṃ yujyate natvacetanaṃ manaḥ tat parādhīnakriyatvena paramārthataḥ kriyāvad api kartṛtvena nocyata iti vākyārthaḥ nocyate iti kartṛ iti śeṣaḥ // (6) Par.?
Duration=0.018926858901978 secs.