Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1417
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatrādau vyavahārārthaṃ sthānābhidheyasya bheṣajasya paryāyānāha cikitsitam ityādi // (1) Par.?
karoti caivamādau pradhānābhidheyaparyāyābhidhānaṃ yathānidāne heturūpādiparyāyakathanam // (2) Par.?
etacca paryāyābhidhānaṃ prādhānyena catuṣpādasyaiva bheṣajasya yaduktaṃ catuṣpādaṃ ṣoḍaśakalaṃ bheṣajamiti bhiṣajo bhāṣante iti // (3) Par.?
evaṃbhūtabheṣajāṅgarūpatayā tu sthāvarajaṅgamadravyarūpasya bheṣajasya bheṣajatvamevāntaravyavahārakṛtaṃ jñeyam // (4) Par.?
prāyaścittam iti bheṣajasaṃjñā prāyaścittavad bheṣajasyādharmakāryavyādhiharatvena // (5) Par.?
Duration=0.010382890701294 secs.