Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1434
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kukūlakaḥ karīṣāgniḥ // (1) Par.?
akulakānāmiti anasthnām // (2) Par.?
dravyādīnāmatra mānaṃ noktaṃ tena pradhānasya cūrṇasya dadhyādibhir militaiḥ samānamānatvaṃ kiṃvā pratyekameva dadhyādīnāṃ cūrṇasamatvam // (3) Par.?
palalaṃ tilacūrṇam // (4) Par.?
bhakṣayediti vacanaṃ lehye'pi alpābhyavaharaṇamātrārthatvād upapannam // (5) Par.?
anannabhugiti sarvathāhārāntarābhuk // (6) Par.?
tasyānta iti etatprayogaparityāgakāle // (7) Par.?
pratyavasthāpanamiti yavāgvādikramaviśeṣaṇaṃ tena prayogānte yadā annasaṃsarjanaṃ kartavyaṃ tadā yavāgvādikrameṇety uktasyārthasya pratyavasthāpanaṃ kriyata ityarthaḥ // (8) Par.?
yūṣeṇa payasā veti vikalpo'gnibalāpekṣayā // (9) Par.?
Duration=0.019747018814087 secs.