Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1573
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
samprati rasāyanādisiddhir vaidyādhīnā tena vaidyastutim ārabhate ya ityādi // (1) Par.?
prāṇācāryamityatra prāṇivaryam iti vā pāṭhaḥ tatra prāṇināṃ varyaḥ śreṣṭhaḥ prāṇivaryaḥ // (2) Par.?
yajñaṃ vahata iti yajñavāhau // (3) Par.?
etadyajñavāhatvameva darśayati dakṣasya hītyādi // (4) Par.?
pūṣṇaḥ sūryasya bhago'pi sūryabhedaḥ // (5) Par.?
somābhipatita iti somābhipatanayogena pīḍita ityarthaḥ somātipacita iti vā pāṭhaḥ tatrāpyatipacanena somapānātiyogaṃ darśayati // (6) Par.?
grahāḥ somapānapātrāṇi // (7) Par.?
stotrāṇi stavāḥ stāvakavācaḥ śastrāṇīti kecit saṃśasyate 'neneti kṛtvā sāmaṛgvyatiriktaṃ stotramāhuḥ śastrāṇi astrāṇyeva vaṣaḍyuktāni śastrāṇi ca yajñe kalpyanta eva // (8) Par.?
dhūmrāś ca paśava iti dhūmravarṇapaśavaḥ evaṃvarṇāś ca paśavaḥ śreṣṭhā bhavanti // (9) Par.?
savana iti yajñasthāne // (10) Par.?
sautrāmaṇī yajñaviśeṣaḥ // (11) Par.?
atiśaktita iti nijaśakter apyatirekeṇa // (12) Par.?
Duration=0.037055969238281 secs.