Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5622
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
pratyākhyāto rājaputryā sudeṣṇāṃ kīcako 'bravīt / (1.2) Par.?
amaryādena kāmena ghoreṇābhipariplutaḥ // (1.3) Par.?
yathā kaikeyi sairandhryā sameyāṃ tad vidhīyatām / (2.1) Par.?
tāṃ sudeṣṇe parīpsasva māhaṃ prāṇān prahāsiṣam // (2.2) Par.?
tasya tāṃ bahuśaḥ śrutvā vācaṃ vilapatastadā / (3.1) Par.?
virāṭamahiṣī devī kṛpāṃ cakre manasvinī // (3.2) Par.?
svam artham abhisaṃdhāya tasyārtham anucintya ca / (4.1) Par.?
udvegaṃ caiva kṛṣṇāyāḥ sudeṣṇā sūtam abravīt // (4.2) Par.?
parviṇīṃ tvaṃ samuddiśya surām annaṃ ca kāraya / (5.1) Par.?
tatraināṃ preṣayiṣyāmi surāhārīṃ tavāntikam // (5.2) Par.?
tatra saṃpreṣitām enāṃ vijane niravagrahām / (6.1) Par.?
sāntvayethā yathākāmaṃ sāntvyamānā ramed yadi // (6.2) Par.?
kīcakastu gṛhaṃ gatvā bhaginyā vacanāt tadā / (7.1) Par.?
surām āhārayāmāsa rājārhāṃ suparisrutām // (7.2) Par.?
ājaurabhraṃ ca subhṛśaṃ bahūṃścoccāvacānmṛgān / (8.1) Par.?
kārayāmāsa kuśalair annapānaṃ suśobhanam // (8.2) Par.?
tasmin kṛte tadā devī kīcakenopamantritā / (9.1) Par.?
sudeṣṇā preṣayāmāsa sairandhrīṃ kīcakālayam // (9.2) Par.?
sudeṣṇovāca / (10.1) Par.?
uttiṣṭha gaccha sairandhri kīcakasya niveśanam / (10.2) Par.?
pānam ānaya kalyāṇi pipāsā māṃ prabādhate // (10.3) Par.?
draupadyuvāca / (11.1) Par.?
na gaccheyam ahaṃ tasya rājaputri niveśanam / (11.2) Par.?
tvam eva rājñi jānāsi yathā sa nirapatrapaḥ // (11.3) Par.?
na cāham anavadyāṅgi tava veśmani bhāmini / (12.1) Par.?
kāmavṛttā bhaviṣyāmi patīnāṃ vyabhicāriṇī // (12.2) Par.?
tvaṃ caiva devi jānāsi yathā sa samayaḥ kṛtaḥ / (13.1) Par.?
praviśantyā mayā pūrvaṃ tava veśmani bhāmini // (13.2) Par.?
kīcakaśca sukeśānte mūḍho madanadarpitaḥ / (14.1) Par.?
so 'vamaṃsyati māṃ dṛṣṭvā na yāsye tatra śobhane // (14.2) Par.?
santi bahvyastava preṣyā rājaputri vaśānugāḥ / (15.1) Par.?
anyāṃ preṣaya bhadraṃ te sa hi mām avamaṃsyate // (15.2) Par.?
sudeṣṇovāca / (16.1) Par.?
naiva tvāṃ jātu hiṃsyāt sa itaḥ saṃpreṣitāṃ mayā // (16.2) Par.?
vaiśaṃpāyana uvāca / (17.1) Par.?
ityasyāḥ pradadau kāṃsyaṃ sapidhānaṃ hiraṇmayam / (17.2) Par.?
sā śaṅkamānā rudatī daivaṃ śaraṇam īyuṣī / (17.3) Par.?
prātiṣṭhata surāhārī kīcakasya niveśanam // (17.4) Par.?
draupadyuvāca / (18.1) Par.?
yathāham anyaṃ pāṇḍubhyo nābhijānāmi kaṃcana / (18.2) Par.?
tena satyena māṃ prāptāṃ kīcako mā vaśe kṛthāḥ // (18.3) Par.?
vaiśaṃpāyana uvāca / (19.1) Par.?
upātiṣṭhata sā sūryaṃ muhūrtam abalā tataḥ / (19.2) Par.?
sa tasyāstanumadhyāyāḥ sarvaṃ sūryo 'vabuddhavān // (19.3) Par.?
antarhitaṃ tatastasyā rakṣo rakṣārtham ādiśat / (20.1) Par.?
taccaināṃ nājahāt tatra sarvāvasthāsvaninditām // (20.2) Par.?
tāṃ mṛgīm iva vitrastāṃ dṛṣṭvā kṛṣṇāṃ samīpagām / (21.1) Par.?
udatiṣṭhanmudā sūto nāvaṃ labdhveva pāragaḥ // (21.2) Par.?
Duration=0.076088905334473 secs.