Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6337
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atithir uvāca / (1.1) Par.?
upadeśaṃ tu te vipra kariṣye 'haṃ yathāgamam / (1.2) Par.?
guruṇā me yathākhyātam arthatastacca me śṛṇu // (1.3) Par.?
yatra pūrvābhisargeṇa dharmacakraṃ pravartitam / (2.1) Par.?
naimiṣe gomatītīre tatra nāgāhvayaṃ puram // (2.2) Par.?
samagraistridaśaistatra iṣṭam āsīd dvijarṣabha / (3.1) Par.?
yatrendrātikramaṃ cakre māndhātā rājasattamaḥ // (3.2) Par.?
kṛtādhivāso dharmātmā tatra cakṣuḥśravā mahān / (4.1) Par.?
padmanābho mahābhāgaḥ padma ityeva viśrutaḥ // (4.2) Par.?
sa vācā karmaṇā caiva manasā ca dvijarṣabha / (5.1) Par.?
prasādayati bhūtāni trividhe vartmani sthitaḥ // (5.2) Par.?
sāmnā dānena bhedena daṇḍeneti caturvidham / (6.1) Par.?
viṣamasthaṃ janaṃ svaṃ ca cakṣurdhyānena rakṣati // (6.2) Par.?
tam abhikramya vidhinā praṣṭum arhasi kāṅkṣitam / (7.1) Par.?
sa te paramakaṃ dharmaṃ namithyā darśayiṣyati // (7.2) Par.?
sa hi sarvātithir nāgo buddhiśāstraviśāradaḥ / (8.1) Par.?
guṇair anavamair yuktaḥ samastair ābhikāmikaiḥ // (8.2) Par.?
prakṛtyā nityasalilo nityam adhyayane rataḥ / (9.1) Par.?
tapodamābhyāṃ saṃyukto vṛttenānavareṇa ca // (9.2) Par.?
yajvā dānaruciḥ kṣānto vṛtte ca parame sthitaḥ / (10.1) Par.?
satyavāg anasūyuśca śīlavān abhisaṃśritaḥ // (10.2) Par.?
śeṣānnabhoktā vacanānukūlo hitārjavotkṛṣṭakṛtākṛtajñaḥ / (11.1) Par.?
avairakṛd bhūtahite niyukto gaṅgāhradāmbho 'bhijanopapannaḥ // (11.2) Par.?
Duration=0.044403076171875 secs.