Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): brahmahatyā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9241
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
idaṃ me tattvato rājan vaktum arhasi bhārata / (1.2) Par.?
ahiṃsayitvā keneha brahmahatyā vidhīyate // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
vyāsam āmantrya rājendra purā yat pṛṣṭavān aham / (2.2) Par.?
tat te 'haṃ sampravakṣyāmi tad ihaikamanāḥ śṛṇu // (2.3) Par.?
caturthastvaṃ vasiṣṭhasya tattvam ākhyāhi me mune / (3.1) Par.?
ahiṃsayitvā keneha brahmahatyā vidhīyate // (3.2) Par.?
iti pṛṣṭo mahārāja parāśaraśarīrajaḥ / (4.1) Par.?
abravīnnipuṇo dharme niḥsaṃśayam anuttamam // (4.2) Par.?
brāhmaṇaṃ svayam āhūya bhikṣārthe kṛśavṛttinam / (5.1) Par.?
brūyānnāstīti yaḥ paścāt taṃ vidyād brahmaghātinam // (5.2) Par.?
madhyasthasyeha viprasya yo 'nūcānasya bhārata / (6.1) Par.?
vṛttiṃ harati durbuddhistaṃ vidyād brahmaghātinam // (6.2) Par.?
gokulasya tṛṣārtasya jalārthe vasudhādhipa / (7.1) Par.?
utpādayati yo vighnaṃ taṃ vidyād brahmaghātinam // (7.2) Par.?
yaḥ pravṛttāṃ śrutiṃ samyak śāstraṃ vā munibhiḥ kṛtam / (8.1) Par.?
dūṣayaty anabhijñāya taṃ vidyād brahmaghātinam // (8.2) Par.?
ātmajāṃ rūpasampannāṃ mahatīṃ sadṛśe vare / (9.1) Par.?
na prayacchati yaḥ kanyāṃ taṃ vidyād brahmaghātinam // (9.2) Par.?
adharmanirato mūḍho mithyā yo vai dvijātiṣu / (10.1) Par.?
dadyānmarmātigaṃ śokaṃ taṃ vidyād brahmaghātinam // (10.2) Par.?
cakṣuṣā viprahīnasya paṅgulasya jaḍasya vā / (11.1) Par.?
hareta yo vai sarvasvaṃ taṃ vidyād brahmaghātinam // (11.2) Par.?
āśrame vā vane vā yo grāme vā yadi vā pure / (12.1) Par.?
agniṃ samutsṛjenmohāt taṃ vidyād brahmaghātinam // (12.2) Par.?
Duration=0.081377029418945 secs.