Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1849
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
utsannakarmabandhasya viṣayā astaṃ yānti // (1) Par.?
prāṇāntaḥkaraṇasaṃyogāt na indriyāṇāṃ sphuraṇaṃ bhavet // (2) Par.?
tathā ca nyāyaśāstre ātmā manasā saṃyujyate mana indriyeṇa indriyamarthenetīndriyāṇāṃ vastuprāpyaprakāśakāritvaniyamād iti // (3) Par.?
ato hetośca duḥkhasukhe na sphurataḥ // (4) Par.?
ātmanaḥ prakāśāt prāṇāntaḥkaraṇānāṃ prakāśaḥ prāṇāntaḥkaraṇāni tameva prakāśaṃ prāpyendriyāṇi prakāśayanti // (5) Par.?
ata ubhayoḥ paraprakāśaḥ // (6) Par.?
tadvad gahanatama agrāhyamandhakāraṃ cidbhinnaṃ prakāśena prakāśitaṃ syāditi // (7) Par.?
abhāvapadārthatvād indriyatamasorjaḍatvāt sāmyam // (8) Par.?
Duration=0.012759923934937 secs.