Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4145
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
grāse'nirdiṣṭasaṃkhyatvaṃ darśayannāha netyādi // (1) Par.?
atrāsmin śāstre ādau prathamaṃ grāsapramāṇaniyamaḥ kartuṃ na śakyaḥ // (2) Par.?
yataḥ kāraṇāt gaganamabhraṃ sarvāṅgaṃ na grasate rasa iti śeṣaḥ // (3) Par.?
tatsarvāṅgagrastaṃ gaganamabhraṃ lakṣaṇaireva jñātavyamityarthaḥ // (4) Par.?
catuḥṣaṣṭyaṃśādigrāse rasākāram āha yadītyādi // (5) Par.?
yadi cedrasaḥ catuḥṣaṣṭyaṃśān pramāṇato grāsaṃ grasati hi niścitaṃ tadā daṇḍaṃ dhārayet vastrānna kṣaratītyarthaḥ // (6) Par.?
punaścatvāriṃśadbhāgapraveśato rasodare iti śeṣaḥ tadā pāyasākāraḥ kvathitadugdhākāro bhavet nibiḍatvāt // (7) Par.?
tadevāha bhavatītyādi // (8) Par.?
viṃśadbhāgāt triṃśadbhāgasya jāraṇato jalaukākāro bhavet rasa ityadhyāhāraḥ // (9) Par.?
punaḥ viṃśatyā viṃśadbhāgajāraṇena avipluṣo bhaved āsanānna calati // (10) Par.?
punaḥ ṣoḍaśāṃśāt ṣoḍaśāṃśabhāgajāraṇataḥ chedī bhavet kṣurikādibhiḥ chede kṛte pṛthaktvamāpnoti // (11) Par.?
ataḥ ṣoḍaśabhāgādūrdhvaṃ grāso durjaro bhavet // (12) Par.?
Duration=0.031177043914795 secs.