Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2152
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
catvāro yogino bhavanti // (1) Par.?
tatrābhyāsavān pravṛttamātrajyotiḥ prathamaḥ // (2) Par.?
ṛtaṃbharaprajñaḥ dvitīyaḥ // (3) Par.?
bhūtendriyajayī tṛtīyaḥ // (4) Par.?
atikrāntābhāvanīyaś caturthaḥ // (5) Par.?
tatra caturthasya samādheḥ prāptasaptavidhaprāntabhūmiprajñasya antyāṃ madhumatīsaṃjñāṃ bhūmiṃ sākṣātkurvataḥ sthānino devā upanimantrayitāro bhavanti divyastrīrasāyanādikam upaḍhaukayanti // (6) Par.?
tasmin upanimantraṇe nānena saṅgaḥ kartavyaḥ nāpi smayaḥ // (7) Par.?
saṅgakaraṇe punarviṣayabhoge nipatati // (8) Par.?
smayakaraṇe kṛtakṛtyam ātmānaṃ manyamāno na samādhāv utsahate // (9) Par.?
ataḥ saṅgasmayayos tena varjanaṃ kartavyam // (10) Par.?
asyāmeva phalabhūtāyāṃ vivekakhyātau pūrvoktasaṃyamavyatiriktam upāyāntaram āha // (11.1) Par.?
Duration=0.021316051483154 secs.