Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3142
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rūpakāraṇanirmuktaṃ na rūpam upalabhyate / (1.1) Par.?
rūpeṇāpi na nirmuktaṃ dṛśyate rūpakāraṇam // (1.2) Par.?
rūpakāraṇanirmukte rūpe rūpaṃ prasajyate / (2.1) Par.?
āhetukaṃ na cāstyarthaḥ kaścid āhetukaḥ kvacit // (2.2) Par.?
rūpeṇa tu vinirmuktaṃ yadi syād rūpakāraṇam / (3.1) Par.?
akāryakaṃ kāraṇaṃ syān nāstyakāryaṃ ca kāraṇam // (3.2) Par.?
rūpe satyeva rūpasya kāraṇaṃ nopapadyate / (4.1) Par.?
rūpe 'satyeva rūpasya kāraṇaṃ nopapadyate // (4.2) Par.?
niṣkāraṇaṃ punā rūpaṃ naiva naivopapadyate / (5.1) Par.?
tasmād rūpagatān kāṃścin na vikalpān vikalpayet // (5.2) Par.?
na kāraṇasya sadṛśaṃ kāryam ityupapadyate / (6.1) Par.?
na kāraṇasyāsadṛśaṃ kāryam ityupapadyate // (6.2) Par.?
vedanācittasaṃjñānāṃ saṃskārāṇāṃ ca sarvaśaḥ / (7.1) Par.?
sarveṣām eva bhāvānāṃ rūpeṇaiva samaḥ kramaḥ // (7.2) Par.?
vigrahe yaḥ parīhāraṃ kṛte śūnyatayā vadet / (8.1) Par.?
sarvaṃ tasyāparihṛtaṃ samaṃ sādhyena jāyate // (8.2) Par.?
vyākhyāne ya upālambhaṃ kṛte śūnyatayā vadet / (9.1) Par.?
sarvaṃ tasyānupālabdhaṃ samaṃ sādhyena jāyate // (9.2) Par.?
Duration=0.031776905059814 secs.