Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4655
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchenmahīpāla tīrthaṃ paramaśobhanam / (1.2) Par.?
sthāpitaṃ munisaṅghair yadbrahmavaṃśasamudbhavaiḥ // (1.3) Par.?
ṛṇamocanamityākhyaṃ revātaṭasamāśritam / (2.1) Par.?
ṣaṇmāsaṃ manujo bhaktyā tarpayan pitṛdevatāḥ // (2.2) Par.?
devaiḥ pitṛmanuṣyaiśca ṛṇamātmakṛtaṃ ca yat / (3.1) Par.?
mucyate tatkṣaṇān martyaḥ snāto vai narmadājale // (3.2) Par.?
pratyakṣaṃ duritaṃ tatra dṛśyate phalarūpataḥ / (4.1) Par.?
tatra tīrthe tu yo rājannekacitto jitendriyaḥ // (4.2) Par.?
snātvā dānaṃ ca vai dadyād arcayed girijāpatim / (5.1) Par.?
ṛṇatrayavinirmukto nāke dīpyati devavat // (5.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ṛṇatrayamocanatīrthamāhātmyavarṇanaṃ nāma saptāśītitamo 'dhyāyaḥ // (6.1) Par.?
Duration=0.03693413734436 secs.