Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4708
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
tato gacchenmahārāja nandāhradamanuttamam / (1.2) Par.?
yatra siddhā mahābhāgā nandā devī varapradā // (1.3) Par.?
mahiṣāsure mahākāye purā devabhayaṃkare / (2.1) Par.?
śūlinyā śūlabhinnāṅge kṛte dānavasattame // (2.2) Par.?
yenaikādaśarudrāśca hyādityāḥ samarudgaṇāḥ / (3.1) Par.?
vasavo vāyunā sārddhaṃ candrādityau sureśvara // (3.2) Par.?
balinā nirjitā yena brahmaviṣṇumaheśvarāḥ / (4.1) Par.?
saṅgrāme sumahāghore kṛte devabhayaṃkare // (4.2) Par.?
kṛtvā tatkadanaṃ ghoraṃ nandā devī sureśvarī / (5.1) Par.?
yasmātsnātā viśālākṣī tena nandāhradaḥ smṛtaḥ // (5.2) Par.?
tatra tīrthe tu yaḥ snātvā nandāmuddiśya bhārata / (6.1) Par.?
dadāti dānaṃ viprebhyaḥ so 'śvamedhaphalaṃ labhet // (6.2) Par.?
bhairavaṃ caiva kedāraṃ tathā rudraṃ mahālayam / (7.1) Par.?
nandāhradaścaturthaḥ syātpañcamaṃ bhuvi durlabham // (7.2) Par.?
bahavastaṃ na jānanti kāmarāgasamanvitāḥ / (8.1) Par.?
narmadāyā hradaṃ puṇyaṃ sarvapātakanāśanam // (8.2) Par.?
tatra tīrthe tu yaḥ snātvā nandāṃ devīṃ prapūjayet / (9.1) Par.?
kiṃ tasya himavanmadhyagamanena prayojanam // (9.2) Par.?
paramārtham avijñāya paryaṭanti tamovṛtāḥ / (10.1) Par.?
teṣāṃ samāgame pārtha śrama eva hi kevalam // (10.2) Par.?
pṛthivyāṃ sāgarāntāyāṃ snānadānena yatphalam / (11.1) Par.?
tatphalaṃ samavāpnoti snātvā nandāhrade nṛpa // (11.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nandāhradatīrthamāhātmyavarṇanaṃ nāma catvāriṃśadadhikaśatatamo 'dhyāyaḥ // (12.1) Par.?
Duration=0.038986921310425 secs.