Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): śūlagava

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13547
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto bauḍhyavihāra eva // (1.1) Par.?
gṛhapopaspṛśa gṛhapāya svāhā / (2.1) Par.?
gṛhapyupaspṛśa gṛhapyai svāhā / (2.2) Par.?
dvārapopaspṛśa dvārapāya svāhā / (2.3) Par.?
dvārapyupaspṛśa dvārapyai svāheti catvāri palāśāni dadāti / (2.4) Par.?
ghoṣiṇa upaspṛśata ghoṣibhyaḥ svāhā / (2.5) Par.?
niṣaṅgiṇa upaspṛśata niṣaṅgibhyaḥ svāhā / (2.6) Par.?
anvāsāriṇa upaspṛśatānvāsāribhyaḥ svāhā / (2.7) Par.?
prayunvanta upaspṛśata prayunvadbhyaḥ svāhā / (2.8) Par.?
vicinvanta upaspṛśata vicinvadbhyaḥ svāhā / (2.9) Par.?
samaśnanta upaspṛśata samaśnadbhyaḥ svāheti // (2.10) Par.?
daśāthāparāṇi / (3.1) Par.?
devasenā upaspṛśata devasenābhyaḥ svāheti // (3.2) Par.?
daśaivāthāparāṇi / (4.1) Par.?
yā ākhyātā devasenā yāścānākhyātā upaspṛśata tābhyaḥ svāheti // (4.2) Par.?
atha parṇapuṭaṃ kṛtvā tasminnupastīrṇābhighāritamodanapiṇḍam avadāya paro gavyūtiṃ gatvā vṛkṣa āsajati / (5.1) Par.?
niṣaṅgiṇa upaspṛśata niṣaṅgibhyaḥ svāheti // (5.2) Par.?
athopatiṣṭhate / (6.1) Par.?
namo niṣaṅgiṇa iṣudhimate taskarāṇāṃ pataya iti // (6.2) Par.?
atha cāndanasurodakākṣatākṣatagomayadūrvāstambodumbarapalāśaśamīvaikaṅkatāśvatthena govāleneti gāḥ prokṣati vṛṣāṇamevāgre / (7.1) Par.?
śivo bhava śivo bhava / (7.2) Par.?
ityatha śivo haiva bhavati // (7.3) Par.?
athainaṃ kṣaitrapatyaṃ payasi sthālīpākaṃ śrapayitvābhighāryodvāsya gavāṃ mārge 'nagnau kṣetrasya patiṃ yajati // (8.1) Par.?
caturṣu saptasu vā palāśeṣu taṃ tathaivāvāhayati yathā śūlagavam // (9.1) Par.?
nūrte yajate / (10.1) Par.?
pāko devaḥ // (10.2) Par.?
athopatiṣṭhate / (11.1) Par.?
kṣetrasya patinā vayaṃ / (11.2) Par.?
kṣetrasya pata iti // (11.3) Par.?
athaitasya kṣaitrapatyasya ye sanābhayo bhavanti te prāśnanti yathaivaiṣāṃ kuladharmo bhavati // (12) Par.?
Duration=0.13536906242371 secs.