Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): śrāddha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13563
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
eṣa te tata madhumāṁ ūrmiḥ sarasvān yāvānagniśca pṛthivī ca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsāvṛcaste mahimā / (1.1) Par.?
eṣa te pitāmaha madhumāṁ ūrmiḥ sarasvān yāvān vāyuś cāntarikṣaṃ ca tāvatyasya mātrā tāvān asya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathā vāyurakṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsau yajūṃṣi te mahimā / (1.2) Par.?
eṣa te prapitāmaha madhumāṁ ūrmiḥ sarasvān yāvān ādityaśca dyauśca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhāmakṣitaṃ taiḥ sahopajīvāsau sāmāni te mahimā / (1.3) Par.?
iti // (1.4) Par.?
pratyetya pratiṣṭhitamudapātreṇopapravartayati / (2.1) Par.?
parāyāta pitaraḥ somyā gambhīraiḥ pathibhiḥ pūrvyaiḥ / (2.2) Par.?
atha māsi punarāyāta no gṛhānhavirattuṃ suprajasaḥ suvīrāḥ / (2.3) Par.?
iti // (2.4) Par.?
etena mādhyāvarṣaṃ vyākhyātam // (3.1) Par.?
tatra māṃsaṃ niyatam // (4.1) Par.?
māṃsābhāve śākam // (5.1) Par.?
Duration=0.036193132400513 secs.