Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1405
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prabhāvamudāharati dantīti // (1) Par.?
rasādaya uktāś carakeṇa kaṭukaḥ kaṭukaḥ pāke vīryoṣṇaś citrako mataḥ / (2.1) Par.?
tadvaddantī prabhāvāt tu virecayati sā naram // (2.2) Par.?
iti // (3) Par.?
madhukamṛdvīkayoḥ kṣīraghṛtayośca madhurarasapākatvena śītavīryatvena ca sāmye'pi mṛdvīkaiva virecanī na madhukam ghṛtameva dīpanaṃ na kṣīram // (4) Par.?
saṃgrahe tv anyad apy udāhṛtam / (5.1) Par.?
kaṭupākarasasnigdhagurutvaiḥ kaphavātajit / (5.2) Par.?
laśuno vātakaphakṛnna tu tair eva yadguṇaiḥ // (5.3) Par.?
mitho viruddhān vātādīn lohitādyā jayanti yat / (6.1) Par.?
kurvanti yavakādyāśca tatprabhāvavijṛmbhitam // (6.2) Par.?
śirīṣādi viṣaṃ hanti svapnādyaṃ tadvivṛddhaye / (7.1) Par.?
maṇimantrauṣadhīnāṃ ca yatkarma vividhātmakam // (7.2) Par.?
śalyākarṣaṇapuṃjanmarakṣāyudhavaśādikam / (8.1) Par.?
darśanādyair api viṣaṃ yanniyacchati cāgadaḥ // (8.2) Par.?
virecayati yadvṛṣyamāśu śukraṃ karoti vā / (9.1) Par.?
ūrdhvādhobhāgikaṃ yacca dravyaṃ yacchamanādikam // (9.2) Par.?
mātrādi prāpya tattacca yatprapañcena varṇitam / (10.1) Par.?
tacca prabhāvajaṃ sarvamato'cintyaḥ sa ucyate // (10.2) Par.?
rasena vīryeṇa guṇaiśca karma dravyaṃ vipākena ca yad vidadhyāt / (11.1) Par.?
sadyo'nyathā tat kurute prabhāvāddhetor atas tasya na gocaro 'sti // (11.2) Par.?
iti // (12.1) Par.?
Duration=0.060984134674072 secs.