Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1408
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
adhyāyārtham upasaṃharatīti sāmānyata iti // (1) Par.?
dravyādīnāṃ prabhāvāntānām // (2) Par.?
sāmānyoktaṃ karmāpavadati punaśca tad iti // (3) Par.?
tat sāmānyoktaṃ karma bhidyate viśiṣyate anyathākriyata ityarthaḥ // (4) Par.?
kena vicitrapratyayārabdhadravyabhedena vicitrāḥ parasparavilakṣaṇāḥ pratyayāḥ kāraṇabhūtā mahābhūtasaṃghātāḥ tair ārabdhaṃ yad dravyaṃ tasya bhedo dravyāntaraviśiṣṭatvaṃ tena // (5) Par.?
pārthivād yavāntarasāmānyabhedasya pūrvamuktatvāt punastad ityuktam // (6) Par.?
etaduktaṃ bhavati kvaciddravye yādṛgeva bhūtasaṃghāto dravyasyārambhakaḥ tādṛgeva rasādīnām // (7) Par.?
tatsamānapratyayārabdham tatsāmānyaguṇān nātikrāmati // (8) Par.?
kvacidanyādṛgbhūtasaṃghāto dravyasyārambhako 'nyādṛg rasasyānyādṛk guṇasyetyādi tadvicitrapratyayārabdham tatsāmānyaguṇān atikrāmati // (9) Par.?
tadarthaṃ dravadravyānna svarūpavijñānīyādyārambhaḥ // (10) Par.?
Duration=0.017025947570801 secs.