Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1315
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nirūhagaṇam āha madanetyādi // (1) Par.?
kuṣṭhaṃ pākalam // (2) Par.?
daśamūlaṃ mahaddhrasve pañcamūle // (3) Par.?
dāru devadāru // (4) Par.?
rāsnā prasiddhā // (5) Par.?
yavas tīkṣṇaśūkaḥ // (6) Par.?
miśiḥ śatapuṣpā // (7) Par.?
kṛtavedhanaṃ kaṭukośātakī // (8) Par.?
kulatthaḥ śimbīdhānyaviśeṣaḥ // (9) Par.?
madhu mākṣikam // (10) Par.?
saṃgrahe tv adhikam uktam // (11) Par.?
vastiṣu tu teṣu teṣv avasthāntareṣu yānyupayujyante dravyāṇi tāny asaṃkhyeyatvān nopadiśyante // (12) Par.?
rasaskandhebhya eva yathādoṣaṃ yathāvasthaṃ ca vibhajet // (13) Par.?
sarveṣu prāyo madanakuṭajajīmūtakekṣvākukośātakīdvayatrapusasiddhārthakaśatāhvāphalāni balādaśamūlairaṇḍatrivṛdvacāyaṣṭyāhvakuṣṭharāsnāpunarnavākaṭtṛṇamūlāni saraladevadāruhapuṣāhiṅgurasāñjanavyoṣapattrailāmṛtāyavakolakulatthā guḍalavaṇamastudhānyāmlamūtrasnehakṣīrakṣaudrāṇi ceti // (14) Par.?
iti // (15) Par.?
Duration=0.023029088973999 secs.