UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15817
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athāto 'vāntaradīkṣāṃ vyākhyāsyāmaḥ // (1)
Par.?
parvaṇy udagayana āpūryamāṇapakṣe puṇye nakṣatre 'parāhṇe keśaśmaśrū vāpayitvā prācīm udīcīṃ vā diśam upaniṣkramya khile 'chadirdarśe 'gnim upasamādhāya saṃparistīrya pūrvavad upākṛtya madantīr upaspṛśya prathamenānuvākena śāntiṃ kṛtvā catasra audumbarīḥ samidho ghṛtānvaktā ādadhāti pṛthivī samid ity etair mantraiḥ // (2)
Par.?
atha devatā upatiṣṭhate 'gne vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ vāyo vratapata āditya vratapate vratānāṃ vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām iti // (3) Par.?
athainaṃ sarveṣām anuvākānāṃ prabhṛtīr abhivyāhārayati prathamottamayor vā // (4)
Par.?
jayādi pratipadyate // (5)
Par.?
pariṣecanāntaṃ kṛtvā madantīr upaspṛśyottamenānuvākena śāntiṃ kṛtvā tataḥ saṃmīlayati vācaṃ ca yacchati // (6)
Par.?
athāsyāhatena vāsasā śiraḥ saṃmukhaṃ veṣṭayati // (7)
Par.?
astamita āditye grāmaṃ prapādayati // (8)
Par.?
vāgyata etāṃ rātriṃ tiṣṭhaty āste vā // (9)
Par.?
śvo bhūte khile 'chadirdarśe 'gnim upasamādhāya saṃparistīryāthāsya ṣaṭtrayam abhividarśayati saptatayam ity eke 'gnim ādityam udakumbham aśmānaṃ vatsaṃ mahānagnāṃ hiraṇyaṃ saptamam // (10)
Par.?
api vāditas trīṇy abhividarśayati // (11)
Par.?
tata ādityam upatiṣṭhate vayaḥ suparṇā ity etayātraitad vāso gurave dattvā // (12)
Par.?
athāsya brahmacaryam adhi nitye // (13)
Par.?
na naktaṃ bhuñjīta // (14)
Par.?
yadi bhuñjītāpajvalitaṃ bhuñjīta // (15)
Par.?
na mṛnmayaṃ prati
dhayīta // (16)
Par.?
na striyā na śūdreṇa sambhāṣeta // (17)
Par.?
na cakrīvantam ārohet // (18)
Par.?
na kūpam avarohet // (19)
Par.?
nopānahau na chatraṃ dhārayīta // (20)
Par.?
na samājam īkṣeta na harmyāṇi na śarīrāṇi na śavaṃ nāntāvasāyinam // (21)
Par.?
Duration=0.18353986740112 secs.