Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): upanayana, initiation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14642
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
upanayanaṃ vyākhyāsyāmaḥ // (1) Par.?
sa purastādeva saṃbhārān upakalpayate pālāśam idhmaṃ khādiram audumbaraṃ vaikaṅkataṃ vā // (2) Par.?
etadvṛkṣīyām eva darvīṃ karoti tvagbilāṃ mūladaṇḍāratnīm // (3) Par.?
caturaṅgulaṃ bilaṃ karoti // (4) Par.?
sādayācārikaṃ karmeti vijñāyate // (5) Par.?
garbhāṣṭameṣu brāhmaṇam upanayīta garbhaikādaśeṣu rājanyaṃ garbhadvādaśeṣu vaiśyam // (6) Par.?
garbhanavameṣu brāhmaṇam ity aparam // (7) Par.?
vāsāṃsi samāmanantyaiṇeyaṃ brāhmaṇo vasīta rauravaṃ rājanyo bastājinaṃ vaiśyaḥ // (8) Par.?
yad ajinaṃ dhārayed brahmavarcavṛd vāso dhārayet kṣatraṃ vardhayet // (9) Par.?
ubhayaṃ dhāryam ubhayor vṛddhyā iti vijñāyate // (10) Par.?
vasante brāhmaṇam upanayīta grīṣme hemante vā rājanyaṃ śaradi vaiśyaṃ varṣāsu rathakāraṃ śiśire vā sarvān // (11) Par.?
āpūryamāṇapakṣe puṇye nakṣatre viśeṣeṇa puṃnāmadheya āśitasya kumārasya keśān vāpayitvā snātamalaṃkṛtam ahataṃ vāsaḥ paridhāpya prācīnapravaṇa udīcīnapravaṇe same vā deśe sthaṇḍilam uddhatyāvokṣyāgniṃ mathitvā laukikaṃ vāhṛtya nyupyopasamādadhāti // (12) Par.?
Duration=0.022706031799316 secs.