Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7417
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pitari jīvati yaḥ śrāddhaṃ kuryāt sa yeṣāṃ pitā kuryāt teṣāṃ kuryāt // (1.1) Par.?
pitari pitāmahe ca jīvati yeṣāṃ pitāmahaḥ // (2.1) Par.?
pitari pitāmahe prapitāmahe ca jīvati naiva kuryāt // (3.1) Par.?
yasya pitā pretaḥ syāt sa pitre piṇḍaṃ nidhāya pitāmahāt paraṃ dvābhyāṃ dadyāt // (4.1) Par.?
yasya pitā pitāmahaśca pretau syātāṃ sa tābhyāṃ piṇḍau dattvā pitāmahapitāmahāya dadyāt // (5.1) Par.?
yasya pitāmahaḥ pretaḥ syāt sa tasmai piṇḍaṃ nidhāya prapitāmahāt paraṃ dvābhyāṃ dadyāt // (6.1) Par.?
mātāmahānām apyevaṃ śrāddhaṃ kuryād vicakṣaṇaḥ / (7.1) Par.?
mantroheṇa yathānyāyaṃ śeṣāṇāṃ mantravarjitam // (7.2) Par.?
Duration=0.013208866119385 secs.