Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 844
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pariṇāmaśabdāt prātipadikāddhātvarthe iti ṇici kṛte pariṇāmayatīti rūpam // (1) Par.?
etāśca sarvabhūtagatās tasya sambandhinī śaktiḥ rodhāntaṃ tadadhikārakālaṃ yāvat pariṇāmena yojayatī patiśaktiḥ kārkacittviṣā hetubhūtayonmīlanaṃ yadā karoti tadānugrāhiketyucyate // (2) Par.?
kaśabdena mūrdhā sadānugrahaikavyāpāra īśānaḥ // (3) Par.?
īśānamūrdheti mantraliṅgam // (4) Par.?
sa eva sakalajagadanugrahe nityodyuktatvād arkeṇopamitaḥ // (5) Par.?
tataḥ pravṛttayā paraśreyaḥprakāśikayā jñānabhāsā tayonmīlitasvarūpāṇām aṇuvargāṇāṃ yadonmīlanam āśayavikāsanaṃ karoti tadānugrāhikā bhaṇyate // (6.1) Par.?
atra muniḥ praśnayati // (7) Par.?
Duration=0.012763023376465 secs.