Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5739
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tīvrabhānorādityasya mayūkhāḥ kalmaṣātpāpādvo yuṣmāṃstrāyantāṃ rakṣantu // (1) Par.?
divasamukhasukhāḥ divasārambhe sukhakāriṇaḥ // (2) Par.?
svarūpakathanametat // (3) Par.?
punarapi ca nirūpyante rāyo dravyasya dhārāḥ prapātāḥ // (4) Par.?
kva // (5) Par.?
dhanāyāpadi dravyārthakāyapīḍāyām // (6) Par.?
dhanāyā dhanecchā tasyā āpatprārthanā dhanasya prāptistatrāpi // (7) Par.?
sapadi tatkṣaṇam // (8) Par.?
karālambabhūtā iti hasteṣvādāyottārayantītyarthaḥ // (9) Par.?
kva // (10) Par.?
prapāte narake durgatau // (11) Par.?
tattvālokaikadīpāḥ tattvasya paramārthasyāloke darśane ekadīpāḥ prakāśakatvāt // (12) Par.?
tridaśapatirindrastasya puraṃ nagaram amarāvatī tatra prasthitiḥ prasthānaṃ tatra vīthya eva panthāna eva // (13) Par.?
punarapi kīdṛśāḥ // (14) Par.?
nirvāṇodyogino mokṣotsukāste ca te yoginaśca teṣāṃ pragamo'punarāvṛttistasya nijā ātmīyā sā cāsau tanuśca tasyā dvārdvāraṃ tasyāṃ vetrāyamāṇāḥ pratīhārā ivācarantaḥ // (15) Par.?
ye hi siddhā yogino bhavanti te hi sūryatanudvāreṇa na skhalanamāsādayanti // (16) Par.?
udyuktānāṃ yogināṃ tu sūryatanurdvāḥ tatra dvāḥsthāḥ prayātuṃ na dadati // (17) Par.?
athavā pragacchantyaneneti pragamaḥ panthāḥ // (18) Par.?
nirvāṇodyogiyogināṃ pragamaścāsau nijatanudvāśceti tatsamāsaḥ // (19) Par.?
Duration=0.037097215652466 secs.