Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): upanayana, initiation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12659
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
garbhāṣṭameṣu brāhmaṇam upanayeta // (1) Par.?
aiṇeyenājinena // (2) Par.?
garbhadaśameṣu vā // (3) Par.?
garbhaikādaśeṣu kṣatriyaṃ rauraveṇa // (4) Par.?
garbhadvādaśeṣu vaiśyaṃ gavyena // (5) Par.?
ā ṣoᄆaśād varṣād brāhmaṇasyānatītaḥ kālaḥ // (6) Par.?
ā dvāviṃśāt kṣatriyasya // (7) Par.?
ā caturviṃśād vaiśyasya // (8) Par.?
ata ūrdhvaṃ patitasāvitrīkā bhavanti // (9) Par.?
nainān upanayeyuḥ // (10) Par.?
nādhyāpayeyuḥ // (11) Par.?
na yājayeyuḥ // (12) Par.?
naibhir vyavahareyuḥ // (13) Par.?
ahatena vā sarvān mekhalinaḥ // (14) Par.?
mauñjī mekhalā brāhmaṇasya // (15) Par.?
dhanurjyā kṣatriyasya // (16) Par.?
ūrṇāsūtrī vaiśyasya // (17) Par.?
pālāśo bailvo vā daṇḍo brāhmaṇasya // (18) Par.?
naiyagrodhaḥ kṣatriyasya // (19) Par.?
audumbaro vaiśyasya // (20) Par.?
prāṇasaṃmito brāhmaṇasya // (21) Par.?
lalāṭasaṃmitaḥ kṣatriyasya // (22) Par.?
keśasaṃmito vaiśyasya // (23) Par.?
sarve vā sarveṣām // (24) Par.?
yenābaddhenopanayetācāryādhīnaṃ tat // (25) Par.?
parivāpyopaneyaḥ syāt // (26) Par.?
āplutyālaṃkṛtya // (27) Par.?
hutvā jaghanena agniṃ tiṣṭhataḥ prāṅmukha ācāryaḥ pratyaṅmukha itaraḥ // (28) Par.?
tiṣṭhaṃs tiṣṭhantam upanayet // (29) Par.?
mitrasya cakṣur dharuṇaṃ balīyas tejo yaśasvi sthaviraṃ samṛddham anāhanasyaṃ vasanaṃ cariṣṇu parīdaṃ vājy ajinaṃ dadhe 'ham // (30) Par.?
Duration=0.080005168914795 secs.