Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): śravaṇākarman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13671
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śravaṇaṃ śraviṣṭhīyāyāṃ paurṇamāsyām akṣatasaktūnāṃ sthālīpākasya vā juhoti // (1) Par.?
viṣṇave svāhā śravaṇāya svāhā śrāvaṇyai paurṇamāsyai svāhā varṣābhyaḥ svāheti // (2) Par.?
gṛhyam agniṃ bāhyata upasamādhāya lājān akṣatasaktūṃś ca sarpiṣā saṃninīya juhoti // (3) Par.?
divyānāṃ sarpāṇām adhipataye svāhā divyebhyaḥ sarpebhyaḥ svāheti // (4) Par.?
uttareṇāgniṃ prāgagreṣu naveṣu kuśeṣūdakumbhaṃ navaṃ pratiṣṭhāpya // (5) Par.?
divyānāṃ sarpāṇām adhipatir avaneniktāṃ divyāḥ sarpā avanenijatām ity apo ninayati // (6) Par.?
divyānāṃ sarpāṇām adhipatiḥ pralikhatāṃ divyāḥ sarpāḥ pralikhantām iti phaṇena ceṣṭayati // (7) Par.?
divyānāṃ sarpāṇām adhipatiḥ pralimpatāṃ divyāḥ sarpāḥ pralimpantām iti varṇakasya mātrā ninayati // (8) Par.?
divyānāṃ sarpāṇām adhipatir ābadhnītāṃ divyāḥ sarpā ābadhnatām iti sumanasa upaharati // (9) Par.?
divyānāṃ sarpāṇām adhipatir āchādayatāṃ divyāḥ sarpā āchādayantām iti sūtratantum upaharati // (10) Par.?
divyānāṃ sarpāṇām adhipatir āṅktāṃ divyāḥ sarpā āñjatām iti kuśataruṇenopaghātam āñjanasya karoti // (11) Par.?
divyānāṃ sarpāṇām adhipatir īkṣatāṃ divyāḥ sarpā īkṣantām ity ādarśenekṣayati // (12) Par.?
divyānāṃ sarpāṇām adhipata eṣa te balir divyāḥ sarpā eṣa vo balir iti balim upaharati // (13) Par.?
evam āntarikṣāṇām // (14) Par.?
diśyānām // (15) Par.?
pārthivānām iti // (16) Par.?
tristrir uccaistarāmuccaistarāṃ pūrvam // (17) Par.?
nīcaistarāṃ nīcaistarām uttaram // (18) Par.?
evam aharahar akṣatasaktūnāṃ darveṇopaghātam ā pratyavarohaṇād rātrau vāgyataḥ sodakaṃ baliṃ haret // (19) Par.?
vāgyatā cainam upasādayet // (20) Par.?
ya upakramaḥ sa utsargaḥ // (21) Par.?
sutrāmāṇam iti śayyām ārohet // (22) Par.?
Duration=0.042718887329102 secs.