Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): study, śiṣya, adhyāya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13718
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tam aham ātmanīty ātmānam abhinihitaṃ trir hitam // (1) Par.?
upa mā śrīr juṣatām upa yaśo 'nu mā śrīr juṣatām anu yaśaḥ // (2) Par.?
sendraḥ sagaṇaḥ sabalaḥ sayaśāḥ savīrya uttiṣṭhānīty uttiṣṭhati // (3) Par.?
śrīr mā uttiṣṭhatu yaśo mā uttiṣṭhatv ity utthāya // (4) Par.?
idam ahaṃ dviṣantaṃ bhrātṛvyaṃ pāpmānam alakṣmīṃ cāpadhunomīti vastrāntam avadhūya // (5) Par.?
apa prāca iti sūktam indraś ca mṛᄆayāti na iti dve yata indra bhayāmaha ity ekā śāsa itthā mahān asīti prācīṃ svastidā iti dakṣiṇāṃ dakṣiṇāvṛto vi rakṣa iti pratīcīṃ vi na indrety udīcīṃ savyāvṛto 'pendreti dakṣiṇāvṛto divam udīkṣante // (6) Par.?
Duration=0.057124853134155 secs.