Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agricultural rites

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14712
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gāvo bhaga iti dvābhyāṃ goyajñasya // (1) Par.?
sīrā yuñjantīti tisṛbhir āyojanīyasya // (2) Par.?
prathamottamābhyāṃ yunakti // (3) Par.?
madhyamayā phālam // (4) Par.?
śunaṃ suphālā iti pradakṣiṇaṃ dve kṛṣati // (5) Par.?
lāṅgalaṃ pavīravam ity apare dve // (6) Par.?
ghṛtena sīteti sītāyajñasya // (7) Par.?
yā oṣadhaya iti bījavapanīyasya // (8) Par.?
vimucyadhvam iti vimocanīyasya // (9) Par.?
trātāram indram iti dve paryayaṇasya // (10) Par.?
evaṃ prathamodvapanasya // (11) Par.?
ud uttamaṃ mumugdhy ud uttamaṃ varuṇeti varuṇayajñasya // (12) Par.?
saṃ varatrān hiraṇyakośam avaṭam iti kūpayajñasya // (13) Par.?
pra vāṃ daṃsāṃsīti maṇḍapānām // (14) Par.?
devebhyo vanaspata iti vanaspatiyajñasya // (15) Par.?
vanaspate vīḍvaṅga iti rathayajñasya // (16) Par.?
dhanvanā gā iti dvābhyāṃ dhanuryajñasya // (17) Par.?
rātrī vyakhyad iti dvābhyāṃ rātriyajñasya // (18) Par.?
Duration=0.028926849365234 secs.