Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5896
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sattvaṃ laghu prakāśakaṃ ca / (1.1) Par.?
yadā sattvam utkaṭaṃ bhavati tadā laghūnyaṅgāni buddhiprakāśaśca prasannatendriyāṇāṃ bhavati / (1.2) Par.?
upaṣṭambhakaṃ calaṃ ca rajaḥ / (1.3) Par.?
upaṣṭabhnātītyupaṣṭambhakam uddyotakam / (1.4) Par.?
yathā vṛṣo vṛṣadarśana utkaṭam upaṣṭambhakaṃ karotyevaṃ rajovṛttiḥ / (1.5) Par.?
tathā rajaśca calaṃ dṛṣṭaṃ rajovṛttiścalacitto bhavati / (1.6) Par.?
guru varaṇakam eva tamaḥ / (1.7) Par.?
yadā tama utkaṭaṃ bhavati tadā gurūṇyaṅgāny avṛtānīndriyāṇi bhavanti svārthāsamarthāni / (1.8) Par.?
atrāha / (1.9) Par.?
yadi guṇāḥ parasparaṃ viruddhāḥ svamatenaiva kam arthaṃ niṣpādayanti tarhi katham / (1.10) Par.?
pradīpavaccārthato vṛttiḥ / (1.11) Par.?
pradīpena tulyaṃ pradīpavat / (1.12) Par.?
arthataḥ sādhanā vṛttir iṣṭā / (1.13) Par.?
yathā pradīpaḥ parasparaviruddhatailāgnivartisaṃyogād arthaprakāśaṃ janayatyevaṃ sattvarajastamāṃsi parasparaviruddhānyarthaṃ niṣpādayanti / (1.14) Par.?
antarapraśno bhavati / (1.15) Par.?
triguṇam aviveki viṣaya ityādi pradhānaṃ vyaktaṃ ca vyākhyātam / (1.16) Par.?
tatra pradhānaṃ upalabhyamānaṃ mahadādi ca triguṇam avivekyādīti ca katham avagamyate / (1.17) Par.?
tatrāha // (1.18) Par.?
Duration=0.054256916046143 secs.