Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8756
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āśā vāva smarād bhūyasī / (1.1) Par.?
āśeddho vai smaro mantrān adhīte karmāṇi kurute putrāṃś ca paśūṃś cecchata imaṃ ca lokaṃ amuṃ cecchate / (1.2) Par.?
āśām upāssveti // (1.3) Par.?
sa ya āśāṃ brahmety upāste / (2.1) Par.?
āśayāsya sarve kāmāḥ samṛdhyanti / (2.2) Par.?
amoghā hāsyāśiṣo bhavanti / (2.3) Par.?
yāvad āśāyā gataṃ tatrāsya yathākāmacāro bhavati ya āśāṃ brahmety upāste / (2.4) Par.?
asti bhagava āśāyā bhūya iti / (2.5) Par.?
āśāyā bhūyo 'stīti / (2.6) Par.?
tan me bhagavān bravītv iti // (2.7) Par.?
Duration=0.11316895484924 secs.