Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5918
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
karaṇaṃ mahadādi trayodaśavidhaṃ boddhavyam / (1.1) Par.?
pañca buddhīndriyāṇi cakṣurādīni pañca karmendriyāṇi vāgādīnīti trayodaśavidhaṃ karaṇam / (1.2) Par.?
tat kiṃ karotīti / (1.3) Par.?
etad āha / (1.4) Par.?
tadāharaṇadhāraṇaprakāśakaram / (1.5) Par.?
tatrāharaṇaṃ dhāraṇaṃ ca karmendriyāṇi kurvanti prakāśaṃ buddhīndriyāṇi / (1.6) Par.?
katividhaṃ kāryaṃ tasyeti / (1.7) Par.?
tad ucyate / (1.8) Par.?
kāryaṃ ca tasya daśadhā / (1.9) Par.?
tasya karaṇasya kāryaṃ kartavyaṃ daśadhā daśaprakāram / (1.10) Par.?
śabdasparśarūparasagandhākhyaṃ vacanādānaviharaṇotsargānandākhyam etad daśavidhaṃ kāryaṃ buddhīndriyaiḥ prakāśitaṃ karmendriyāṇyāharanti dhārayanti ceti / (1.11) Par.?
kiṃca // (1.12) Par.?
Duration=0.021374940872192 secs.