UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 8756
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
āśā vāva smarād bhūyasī / (1.1)
Par.?
āśeddho vai smaro mantrān adhīte karmāṇi kurute putrāṃś ca paśūṃś cecchata imaṃ ca lokaṃ amuṃ cecchate / (1.2) Par.?
āśām upāssveti // (1.3)
Par.?
sa ya āśāṃ brahmety upāste / (2.1)
Par.?
āśayāsya sarve kāmāḥ samṛdhyanti / (2.2)
Par.?
amoghā hāsyāśiṣo bhavanti / (2.3)
Par.?
yāvad āśāyā gataṃ tatrāsya yathākāmacāro bhavati ya āśāṃ brahmety upāste / (2.4)
Par.?
asti bhagava āśāyā bhūya iti / (2.5)
Par.?
āśāyā bhūyo 'stīti / (2.6)
Par.?
tan me bhagavān bravītv iti // (2.7)
Par.?
Duration=0.11316895484924 secs.