Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5933
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pañca viparyayabhedāḥ / (1.1) Par.?
te yathā tamo moho mahāmohas tāmisro 'ndhatāmisra iti / (1.2) Par.?
eteṣāṃ bhedānāṃ nānātvaṃ vakṣyate 'nantaram eveti / (1.3) Par.?
aśaktestvaṣṭāviṃśatibhedā bhavanti karaṇavaikalyāt / (1.4) Par.?
tān api vakṣyāmaḥ / (1.5) Par.?
tathā ca tuṣṭir navadhordhvasrotasi rājasāni jñānāni / (1.6) Par.?
tathāṣṭavidhā siddhiḥ sāttvikāni jñānāni tatraivordhvasrotasi / (1.7) Par.?
etat krameṇaiva vakṣyate / (1.8) Par.?
tatra viparyayabhedā ucyante // (1.9) Par.?
Duration=0.017209053039551 secs.