Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5934
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tamasastāvad aṣṭadhā bhedaḥ / (1.1) Par.?
pralayo 'jñānādvibhajyate / (1.2) Par.?
so'ṣṭāsu prakṛtiṣu līyate pradhānabuddhyahaṃkārapañcatanmātrāṣṭāsu / (1.3) Par.?
tatra līnam ātmānaṃ manyate mukto 'ham iti tamobheda eṣaḥ / (1.4) Par.?
aṣṭavidhasya mohasya bhedo 'ṣṭavidha evetyarthaḥ / (1.5) Par.?
yatrāṣṭaguṇam aiśvaryaṃ tatra saṅgād indrādayo devā na mokṣaṃ prāpnuvanti / (1.6) Par.?
punaśca tatkṣaye saṃsarantyeṣo 'ṣṭavidho moha iti / (1.7) Par.?
daśavidho mahāmohaḥ / (1.8) Par.?
śabdasparśarūparasagandhā devānām ete pañca viṣayāḥ sukhalakṣaṇā mānuṣāṇām apyeta eva śabdādayaḥ pañca viṣayāḥ / (1.9) Par.?
evam eteṣu daśasu mahāmoha iti / (1.10) Par.?
tāmisro 'ṣṭādaśadhā / (1.11) Par.?
aṣṭavidham aiśvaryaṃ dṛṣṭānuśravikā viṣayā daśaiteṣām aṣṭādaśānām / (1.12) Par.?
saṃpadam anunandanti vipadaṃ nānumodantyeṣo 'ṣṭādaśavidho vikalpastāmisraḥ / (1.13) Par.?
tathā tāmisram aṣṭaguṇaṃ aiśvaryaṃ dṛṣṭānuśravikā daśa viṣayāstathāndhatāmisro 'pyaṣṭādaśabheda eva / (1.14) Par.?
kiṃtu viṣayasaṃpattau saṃbhogakāle ya eva mriyate 'ṣṭaguṇaiśvaryād vā bhraśyate tatas tasya mahad duḥkham utpadyate / (1.15) Par.?
so 'ndhatāmisra iti / (1.16) Par.?
evaṃ viparyayabhedāstamaḥprabhṛtayaḥ pañca pratyekaṃ bhidyamānā dviṣaṣṭibhedāḥ saṃvṛttā iti / (1.17) Par.?
aśaktibhedāḥ kathyante // (1.18) Par.?
Duration=0.031893014907837 secs.