Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7326
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
om ity etad akṣaram udgītham upāsīta / (1.1) Par.?
om iti hy udgāyati / (1.2) Par.?
tasyopavyākhyānam // (1.3) Par.?
devā vai mṛtyor bibhyatas trayīṃ vidyāṃ prāviśan / (2.1) Par.?
te chandobhir acchādayan / (2.2) Par.?
yad ebhir acchādayaṃs tacchandasāṃ chandastvam // (2.3) Par.?
tān u tatra mṛtyur yathā matsyam udake paripaśyed evaṃ paryapaśyad ṛci sāmni yajuṣi / (3.1) Par.?
te nu vittvordhvā ṛcaḥ sāmno yajuṣaḥ svaram eva prāviśan // (3.2) Par.?
yadā vā ṛcam āpnoty om ity evātisvarati evaṃ sāmaivaṃ yajuḥ / (4.1) Par.?
eṣa u svaro yad etad akṣaram etad amṛtam abhayam / (4.2) Par.?
tat praviśya devā amṛtā abhavan // (4.3) Par.?
sa ya etad evaṃ vidvān akṣaraṃ praṇautyetad evākṣaraṃ svaram amṛtam abhayaṃ praviśati / (5.1) Par.?
tat praviśya yad amṛtā devās tad amṛto bhavati // (5.2) Par.?
Duration=0.077988862991333 secs.