Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5876
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prāṇeṣu pañcavidhaṃ parovarīyaḥ sāmopāsīta / (1.1) Par.?
prāṇo hiṅkāraḥ / (1.2) Par.?
vāk prastāvaḥ / (1.3) Par.?
cakṣur udgīthaḥ / (1.4) Par.?
śrotraṃ pratihāraḥ / (1.5) Par.?
mano nidhanam / (1.6) Par.?
parovarīyāṃsi vā etāni // (1.7) Par.?
parovarīyo hāsya bhavati parovarīyaso ha lokāñ jayati ya etad evaṃ vidvān prāṇeṣu pañcavidhaṃ parovarīyaḥ sāmopāste / (2.1) Par.?
iti tu pañcavidhasya // (2.2) Par.?
Duration=0.015415906906128 secs.