Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6888
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ātmasaṃyogaprayatnābhyāṃ haste karma // (1) Par.?
tathā musalakarma hastasaṃyogācca // (2) Par.?
abhighātaje musalakarmaṇi vyatirekādakāraṇaṃ hastasaṃyogaḥ // (3) Par.?
tathātmasaṃyogo hastamusalakarmaṇi // (4) Par.?
musalābhighātāttu musalasaṃyogāddhaste karma // (5) Par.?
tathātmakarma hastasaṃyogācca // (6) Par.?
saṃyogābhāve gurutvāt patanam // (7) Par.?
nodanaviśeṣābhāvān nordhvaṃ na tiryag gamanam // (8) Par.?
prayatnaviśeṣānnodanaviśeṣaḥ // (9) Par.?
nodanaviśeṣādudasanaviśeṣaḥ // (10) Par.?
hastakarmaṇā dārakakarma vyākhyātam // (11.1) Par.?
tathā dagdhasya visphoṭanam // (12.1) Par.?
prayatnābhāve gurutvāt suptasya patanam // (13.1) Par.?
tṛṇakarma vāyusaṃyogāt // (14.1) Par.?
maṇigamanaṃ sūcyabhisarpaṇamityadṛṣṭakāritāni // (15.1) Par.?
iṣāvayugapat saṃyogaviśeṣāḥ karmānyatve hetuḥ // (16.1) Par.?
nodanādādyamiṣoḥ karma karmakāritācca saṃskārāduttaraṃ tathottaram uttaraṃ ca // (17.1) Par.?
saṃskārābhāve gurutvāt patanam // (18.1) Par.?
Duration=0.031344890594482 secs.