Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7012
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rūparasagandhasparśavyatirekād arthāntaram ekatvaṃ tathā pṛthaktvam // (1.1) Par.?
tayornityatvānityatve tejaso rūpasparśābhyāṃ vyākhyāte // (2) Par.?
niṣpattiśca // (3) Par.?
ekatvapṛthaktvayor ekatvapṛthaktvābhāvo 'ṇutvamahattvābhyāṃ vyākhyātaḥ // (4) Par.?
karmabhiḥ karmāṇi guṇairguṇāḥ // (5) Par.?
niḥsaṃkhyatvāt karmaguṇānāṃ sarvaikatvaṃ na vidyate // (6) Par.?
ekatvasyābhāvād bhāktaṃ na vidyate // (7) Par.?
kāryakāraṇaikatvapṛthaktvābhāvād ekatvapṛthaktve na vidyete // (8) Par.?
etadanityanityayorvyākhyātam // (9) Par.?
anyatarakarmaja ubhayakarmajaḥ saṃyogajaśca saṃyogaḥ // (10) Par.?
etena vibhāgo vyākhyātaḥ // (11.1) Par.?
saṃyogavibhāgayoḥ saṃyogavibhāgābhāvo 'ṇutvamahattvābhyāṃ vyākhyātaḥ // (12.1) Par.?
karmabhiḥ karmāṇi guṇairguṇāḥ // (13) Par.?
yutasiddhyabhāvāt kāryakāraṇayoḥ saṃyogavibhāgau na vidyete // (14.1) Par.?
guṇatvāt // (15.1) Par.?
guṇe ca bhāṣyate // (16) Par.?
niṣkriyatvāt // (17.1) Par.?
asati nāstīti ca prayogāt // (18.1) Par.?
śabdārthāvasambaddhau // (19.1) Par.?
saṃyogino daṇḍāt samavāyino viṣāṇācca // (20) Par.?
dṛṣṭatvādahetuḥ pratyayaḥ // (21.1) Par.?
tathā pratyayābhāvaḥ // (22.1) Par.?
sambaddhasambandhāditi cet sandehaḥ // (23.1) Par.?
sāmayikaḥ śabdādarthapratyayaḥ // (24.1) Par.?
ekadikkālābhyāṃ saṃnikṛṣṭaviprakṛṣṭābhyāṃ paramaparam // (25.1) Par.?
kāraṇaparatvāt kāraṇāparatvācca // (26.1) Par.?
paratvāparatvayoḥ paratvāparatvābhāvo'ṇutvamahattvābhyāṃ vyākhyātaḥ // (27.1) Par.?
karmabhiḥ karmāṇi guṇairguṇāḥ // (28.1) Par.?
iheti yataḥ kāryakāraṇayoḥ sa samavāyaḥ // (29.1) Par.?
dravyatvaguṇatvakarmatvapratiṣedho bhāvena vyākhyātaḥ // (30.1) Par.?
tattvaṃ ceti // (31.1) Par.?
Duration=0.047884941101074 secs.