Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8907
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
upāyapratyayo yogināṃ bhavati / (1.1) Par.?
śraddhā cetasaḥ saṃprasādaḥ / (1.2) Par.?
sā hi jananīva kalyāṇī yoginaṃ pāti / (1.3) Par.?
tasya hi śraddadhānasya vivekārthino vīryam upajāyate / (1.4) Par.?
samupajātavīryasya smṛtir upatiṣṭhate / (1.5) Par.?
smṛtyupasthāne ca cittam anākulaṃ samādhīyate / (1.6) Par.?
samāhitacittasya prajñāviveka upāvartate yena yathārthaṃ vastu jānāti / (1.7) Par.?
tadabhyāsāt tadviṣayāc ca vairāgyād asaṃprajñātaḥ samādhir bhavati // (1.8) Par.?
te khalu nava yogino mṛdumadhyādhimātropāyā bhavanti / (2.1) Par.?
tadyathā mṛdūpāyo madhyopāyo 'dhimātropāya iti / (2.2) Par.?
tatra mṛdūpāyo 'pi trividhaḥ / (2.3) Par.?
mṛdusaṃvego madhyasaṃvegas tīvrasaṃvega iti / (2.4) Par.?
tathā madhyopāyas tathādhimātropāya iti / (2.5) Par.?
tatrādhimātropāyānāṃ // (2.6) Par.?
Duration=0.051009178161621 secs.