Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1026
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tadākramya balaṃ mantrāḥ sarvajñabalaśālinaḥ / (1.1) Par.?
pravartante'dhikārāya karaṇānīva dehinām // (1.2) Par.?
tatraiva sampralīyante śāntarūpā nirañjanāḥ / (2.1) Par.?
sahārādhakacittena tenaite śivadharmiṇaḥ // (2.2) Par.?
yasmātsarvamayo jīvaḥ sarvabhāvasamudbhavāt / (3.1) Par.?
tatsaṃvedanarūpeṇa tādātmyapratipattitaḥ // (3.2) Par.?
tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ / (4.1) Par.?
bhoktaiva bhogyabhāvena sadā sarvatra saṃsthitaḥ // (4.2) Par.?
iti vā yasya saṃvittiḥ krīḍātvenākhilaṃ jagat / (5.1) Par.?
sa paśyansatataṃ yukto jīvanmukto na saṃśayaḥ // (5.2) Par.?
ayamevodayastasya dhyeyasya dhyāyicetasi / (6.1) Par.?
tadātmatāsamāpattir icchataḥ sādhakasya yā // (6.2) Par.?
yamevāmṛtaprāptir ayam evātmano grahaḥ / (7.1) Par.?
iyaṃ nirvāṇadīkṣā ca śivasadbhāvadāyinī // (7.2) Par.?
Duration=0.028553009033203 secs.