Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Lexicography

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7412
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhūrbhūtadhātrī girikarṇikābdhidvīpā samudrāmbaramekhalā kuḥ / (1.1) Par.?
kṣamādrikīlā ca jagadvahā ca puṃsi smṛtau madhyamalokamartyau // (1.2) Par.?
sahā kāntā gandhavatī ratnagarbhā ca medinī / (2.1) Par.?
svasthalī bhāratākhyaṃ tu varṣaṃ haimavataṃ viduḥ // (2.2) Par.?
bhārataṃ narabhūḥ kiṃpūruṣaṃ harivarṣaṃ tataḥ / (3.1) Par.?
bhadrāśvam uttarakurur hiraṇmayamilāvṛtam // (3.2) Par.?
ketumālamamūni syurbhuvo varṣāṇi vai nava / (4.1) Par.?
jambūplakṣakuśakrauñcaśākaśālmalipuṣkaraiḥ // (4.2) Par.?
dvīpāḥ saptātha saptaiva samudrā api kīrtitāḥ / (5.1) Par.?
lavaṇekṣusurāsarpirdadhidugdhapayomayāḥ // (5.2) Par.?
uṣaras tūṣavān ūṣo brahmāvartastapovaṭaḥ / (6.1) Par.?
kurukṣetraṃ prayāgaṃ ca himādriṃ vindhyamantarā // (6.2) Par.?
madhyadeśo'tha puṇḍrāḥ syurvarendrī gauḍanīvṛti / (7.1) Par.?
prabhāsaḥ somatīrthaṃ syādantarvedī kuśasthalī // (7.2) Par.?
prāgjyotiṣaḥ kāmarūpe tīrabhuktistu nicchaviḥ / (8.1) Par.?
videhāścātha kaśmīre kīrāḥ syuḥ śāstraśilpinaḥ // (8.2) Par.?
turuṣkāḥ khaśayaṣṭakkā vāhlīkāśca trigartakāḥ / (9.1) Par.?
daśerakā marubhuvo mālavāḥ syuravantayaḥ // (9.2) Par.?
ḍāhalāścedayaścaidyāḥ kārūṣāstu bṛhadgṛhāḥ / (10.1) Par.?
yadavastu daśārhāḥ syuḥ sātvatāḥ kukurāśca te // (10.2) Par.?
oṇḍrā utkalanāmāno magadhāḥ kīkaṭā matāḥ / (11.1) Par.?
velākūlaṃ tāmaliptaṃ tāmaliptī tamālikā // (11.2) Par.?
ekacakraṃ harigṛhaṃ śaṃbhupuryatha vartaniḥ / (12.1) Par.?
pūrvadeśo'tha sāketam ayodhyottarakośalā // (12.2) Par.?
kuśasthalaṃ kānyakubjaṃ nāgāṅgaṃ hastināpuram / (13.1) Par.?
gajāhvaṃ hāstinaṃ cātha śrāvastī dharmapattanam // (13.2) Par.?
kurukṣetraṃ vinaśanaṃ kauśāmbī vatsapattanam / (14.1) Par.?
prājāpatyaḥ prayāgaḥ syāddvārakā vanamālinī // (14.2) Par.?
dvāravatyabdhinagarī videhāmithile same / (15.1) Par.?
mathurā tu madhūpaghnaṃ jitvarī tu tapaḥsthalī // (15.2) Par.?
vārāṇasī tīrtharājī viśālojjayinī same / (16.1) Par.?
campā tu mālinī puṣpapuraṃ pāṭaliputrakam // (16.2) Par.?
devīkoṭo bāṇapuraṃ koṭīvarṣam umāvanam / (17.1) Par.?
syācchoṇitapuraṃ cātha yojanaṃ mārgadhenukam // (17.2) Par.?
krimiśailastu valmīkaḥ śakramūrdhātha saṃcaraḥ / (18.1) Par.?
dharaṇaḥ piṇḍalaḥ setuḥ panthāstu kṣullamo vahaḥ // (18.2) Par.?
vāṭaḥ pathaśca māthaśca khapuraṃ tūrdhvagaṃ puram / (19.1) Par.?
hariścandrapuraṃ śaubham udraṅgaḥ pratimārgakaḥ // (19.2) Par.?
traṅgātraṅgau nirmuṭaṃ tu paṇyājīvakacaṅgale / (20.1) Par.?
puṃsi haṭṭakrayārohau janyaṃ grāmamukhaṃ ca tat // (20.2) Par.?
syād abhiṣyandivamanaṃ śākhānagaramityapi / (21.1) Par.?
śāsanaṃ dharmakīlaḥ syānmakutiḥ śūdraśāsanam // (21.2) Par.?
paṭṭolikā kᄆptakīlā pāṃsukīlaṃ na kasyacit / (22.1) Par.?
ṣaḍbhiryavaiḥ syādaṅguṣṭha etairdvādaśabhirbhavet // (22.2) Par.?
vitastiḥ syādato dvābhyāṃ hastaḥ syāttaccatuṣṭayam / (23.1) Par.?
daṇḍo dhanvantaraṃ tasya sahasradvitayena tu // (23.2) Par.?
krośastābhyāṃ tu gavyūtistaddvayaṃ yojanaṃ matam / (24.1) Par.?
caturaṣṭaśatagrāmāntardroṇamukhakarvaṭau // (24.2) Par.?
puravarga
garbhāgārāpavarake vāstu syādgṛhapotakaḥ / (25.1) Par.?
syātprāsādo devakulaṃ putrikā śālabhañjikā // (25.2) Par.?
oko gṛhaṃ piṭaṃ cālo valabhī candraśālikā / (26.1) Par.?
kūṭāgāraṃ cātha kapiśīrṣaṃ ghoṭakaśīrṣakam // (26.2) Par.?
kramaśīrṣaṃ cātha kharakuṭī nāpitaśālikā / (27.1) Par.?
kuśālikā pakṣiśālā kārāveśma vadhāṅgakam // (27.2) Par.?
kāyamānaṃ tṛṇakuṭī darbhaṭo nibhṛtaṃ gṛham / (28.1) Par.?
kuḍaṅgodghāṭapiṭharā indrakoṣastu mañcakaḥ // (28.2) Par.?
vāsāgāraṃ bhogagṛhaṃ kanyāpatnyāṭaniṣkuṭāḥ / (29.1) Par.?
devīgṛhaṃ tu valabhī layanaṃ saugatālayaḥ // (29.2) Par.?
śivasya vṛṣamaṇḍapyāṃ budhair gopiṭakaṃ smṛtam / (30.1) Par.?
vātāyanaṃ gavākṣaḥ syād vadhūṭaśayanaṃ tathā // (30.2) Par.?
upaśalyopakaṇṭhe dve kapāṭo dvārakaṇṭakaḥ / (31.1) Par.?
kavāṭaścāraraṃ kanthāvāṭaḥ prākāra ityapi // (31.2) Par.?
śailavarga
śaile sthāvaradhātubhṛddharakukīlo vyaṃśakaḥ sānumāñjīmūtaḥ pṛthuśekharaśca kaṭakī dantī nago nirjharī / (32.1) Par.?
kuṭṭāro'tha himālayo nagapatirmenādhavomāgurū kailāse gaṇaparvataśca rajataprasthaḥ kuberācalaḥ // (32.2) Par.?
hiraṇyanābhamainākasunābhā himavatsute / (33.1) Par.?
śailāgre śikharaṃ śṛṅgaṃ dantaḥ prāgbhāra ityapi // (33.2) Par.?
pūrvādrir dinamūrdhā syādastādriścaramācalaḥ / (34.1) Par.?
candanādristu malayaḥ kauñcaḥ krauñcaśca mālyavān // (34.2) Par.?
mahendro malayaḥ sahyaḥ śuktimān pāriyātrakaḥ / (35.1) Par.?
ṛkṣo vindhyaśca saptaite jambūdvīpakulācalāḥ // (35.2) Par.?
aśmā pajharukaḥ pāṭaḥ pāraṭīṭaśca mṛnmaruḥ / (36.1) Par.?
gharṣaṇālaḥ śilāputro gṛhāśmā gṛhakacchapaḥ // (36.2) Par.?
gairikaṃ tu vanālaktaṃ raktadhāturgaverukam / (37.1) Par.?
pratyaśmā girimṛccātha śilādhātuḥ sitopalaḥ // (37.2) Par.?
mṛtkolo varṇalekhā ca kaṭhinī kakkhaṭī khaṭī // (38) Par.?
vanauṣadhivarga
vārkṣaṃ vanaṃ talaṃ talkaṃ hiṅgulaṃ samajaṃ trasam / (39.1) Par.?
līlodyānaṃ devanaṃ syād riñcholī paṅktir āvalī // (39.2) Par.?
vṛkṣaḥ kāraskaro gacchaḥ palāśī viṣṭaraḥ sthiraḥ / (40.1) Par.?
caityo devatarurdevāvāse karibhakuñjarau // (40.2) Par.?
chāyātaruḥ sthiracchāyo vandā kākaruhā smṛtā / (41.1) Par.?
vanaspatir nirluṭaḥ syātphullonnidravikasvarāḥ // (41.2) Par.?
smitonmudrau kiliñjaṃ tu sūkṣmadārvatha pallavaḥ / (42.1) Par.?
bisalaṃ kisalaṃ cāthotkalikāṅgārite same // (42.2) Par.?
guccho guluñchaḥ kṣepaḥ syāccamarī mañjaraṃ na nā / (43.1) Par.?
mañjiśca gondī gundī ca makarando marandavat // (43.2) Par.?
vedhakaḥ kaṇṭake pattrasūcidrunakhavaṅkilāḥ / (44.1) Par.?
pippalo vādaraṅgaḥ syāccaityadruḥ keśavālayaḥ // (44.2) Par.?
yakṣodumbarakaṃ tvasya phale'tha gṛhanāśanaḥ / (45.1) Par.?
devavṛkṣo dānagandhiḥ saptapattraḥ śirorujā // (45.2) Par.?
dantaharṣaṇajambīrau katako 'mbuprasādanaḥ / (46.1) Par.?
varuṇas tv aśmarīghno 'thādhvagabhogyo madhudrumaḥ // (46.2) Par.?
kapicūto 'mrātake 'sya phale paśuharītakī / (47.1) Par.?
pikabandhustu cūtaḥ syāt strīpriyaḥ ṣaṭpadātithiḥ // (47.2) Par.?
madhudūto vasantadrur mahākālorukālakau / (48.1) Par.?
śobhāñjanastu strīcittahārī vidradhināśanaḥ // (48.2) Par.?
prābhāñjano'tha prācīnapanaso goharītakī / (49.1) Par.?
mahākapittho bilvaśca kolī gṛdhranakhī smṛtā // (49.2) Par.?
syāt picchiladalā svāduphalātho nāgaraṅgakaḥ / (50.1) Par.?
takrādhivāsī nāraṅgaḥ kirmīras tvaksugandhakaḥ // (50.2) Par.?
syāddharmaṇaḥ picchilatvagdhavastu madhuratvacaḥ / (51.1) Par.?
piśācadruḥ pītaphalaḥ śākhoṭaḥ karkaśacchadaḥ // (51.2) Par.?
arśohitastu rakṣoghno bhallātakyatha śālmalī / (52.1) Par.?
durārohā smṛtā piṇḍītagaraḥ kaphavardhanaḥ // (52.2) Par.?
kākaciñcī tulābījaṃ khadiro bālapattrakaḥ / (53.1) Par.?
yūpadruḥ kuṣṭhahṛccātha karañjo ghṛtapūrṇakaḥ // (53.2) Par.?
rasāyanaphalā pathyā śakasṛṣṭā sudhodbhavā / (54.1) Par.?
saralo dhūpavṛkṣaḥ syācchoṇako nyaṅkubhūruhaḥ // (54.2) Par.?
campakālustu murajaphalaḥ syātpanasaśca saḥ / (55.1) Par.?
ḍahuḥ kṣudrāmlapanaso niculo raktamañjaraḥ // (55.2) Par.?
nimbo 'rkapādapaḥ puṇyagandhastu kusumādhirāṭ / (56.1) Par.?
campako varalabdhaśca vakulaḥ siṃhakesaraḥ // (56.2) Par.?
śīdhugandho'tha kaṅkellirnaṭaḥ kāntāṅghridohadaḥ / (57.1) Par.?
aśokaḥ piṇḍapuṣpastu dāḍimaḥ phalaśāḍavaḥ // (57.2) Par.?
dāḍimbaḥ parvaruṭ ca syāt svādvamblaḥ śukavallabhaḥ / (58.1) Par.?
piṇḍīro'tha suvarṇebhanāgākhyo nāgakesaraḥ // (58.2) Par.?
syātpuṣparocanaścāpi cūrṇaṃ tasya haridravaḥ / (59.1) Par.?
niśipuṣpā tu śephālī kuṭajaḥ pāṇḍuradrumaḥ // (59.2) Par.?
latāśaṅkutaruḥ śālo nīpo dhārākadambakaḥ / (60.1) Par.?
kaṭaṃkaṭerī haridrā śiṃśapā yugmapattrikā // (60.2) Par.?
paṭolaṃ syādrājaphalaṃ tasya mūle tu ramyakam / (61.1) Par.?
sūtrapuṣpastu karpāse jīrṇaparṇaṃ kadambakam // (61.2) Par.?
prahasantī tu yūthī syād damanaḥ puṣpacāmaraḥ / (62.1) Par.?
mālatīpuṣpakalikāṃ saumanasyāyanīṃ viduḥ // (62.2) Par.?
kunde syād voraṭaḥ puṃsi graiṣmī tu navamālikā / (63.1) Par.?
raktapiṇḍas tv oṇḍrapuṣpaṃ syādamlānaḥ kuraṇṭakaḥ // (63.2) Par.?
kandalaśilīndhrapuṣpe śleṣmaghnī tripuramallikā proktā / (64.1) Par.?
eraṇḍahastikarṇe prācīnāmalakavāribadare dve // (64.2) Par.?
bṛhatpāṭalidhustūrau kadalī tvāyatacchadā / (65.1) Par.?
syāttantuvigrahā mañjiphalā vāraṇavallabhā // (65.2) Par.?
vātiṅgaṇastu vārtākur vārtākaḥ śākabilvakaḥ / (66.1) Par.?
klībe vaṅgaṃ ca vārtākī syānmahābṛhatītyapi // (66.2) Par.?
kuṣṭhaṃ gadāhvayaṃ mūlaṃ tvasya puṣkaramūlakam / (67.1) Par.?
vaṅgasenas tvagastidruḥ śukanāso munidrumaḥ // (67.2) Par.?
analiḥ kunalī putraṃjīvastu ślīpadāpahaḥ / (68.1) Par.?
chattrako mallipattraṃ syātkubjako vajrakaṇṭakaḥ // (68.2) Par.?
vāstūkaṣṭakkadeśīyaḥ śākavīro ghanāmalaḥ / (69.1) Par.?
śothajid garahā kālaśāko'pyatha mahauṣadhī // (69.2) Par.?
mahī viṣaghnī cakrāṅgī matsyākṣī hilamocikā / (70.1) Par.?
jalabrahmī ca sālīñce pakūro lohamārakaḥ // (70.2) Par.?
kecukaṃ peculī pecā nārīco viśvalocanaḥ / (71.1) Par.?
keśarājo nāgamāraḥ pararur bhaṅgasodaraḥ // (71.2) Par.?
suniṣaṇṇaṃ cacuḥ puṃsi chattrapattraṃ tamālakam / (72.1) Par.?
sthalapadmamatho devapatnīmadhvālukaṃ viduḥ // (72.2) Par.?
phalapuccho varaṇḍāluḥ syād raṅgeṣṭālukaṃ ca yat / (73.1) Par.?
śrīmastakaḥ svastikaḥ syād rāhūcchiṣṭo rasonakaḥ // (73.2) Par.?
kūṣmāṇḍastu ghṛṇāvāsas timiṣo grāmyakarkaṭī / (74.1) Par.?
vālukī karkaṭīrvārumūtralā romaśā ca sā // (74.2) Par.?
syāccelānaś citraphalaḥ sukhāśo rājatāmiṣaḥ / (75.1) Par.?
latāpanasamāṭāmrau seṭur ūrdhvāsitastu yaḥ // (75.2) Par.?
parākaḥ kāravello'sau goḍumbā gajacirbhiṭaḥ / (76.1) Par.?
mṛtyubījastu vaṃśaḥ syātketakaḥ krakacacchadaḥ // (76.2) Par.?
dṛkkaṭo bahumūlaḥ syātkarīre veṇukarkaṭaḥ / (77.1) Par.?
kāśo'śvavālaḥ kākekṣur vanahāsaśca cūrṇalā // (77.2) Par.?
guḍadārur madhutṛṇaṃ syād ikṣur asipattrakaḥ / (78.1) Par.?
khānodako nālikeraḥ karakāmbhāḥ śiraḥphalaḥ // (78.2) Par.?
surañjano gopadalo rājatālaś chaṭāphalaḥ / (79.1) Par.?
karamaṭṭastantusāro guvāko jhora ityapi // (79.2) Par.?
rāmapūgastu kāmīno munipūgaḥ sarevaṭaḥ / (80.1) Par.?
pūgaroṭastu hintālaḥ klībaṃ tiriṭi tatphalam // (80.2) Par.?
ghanāmayaḥ syāt kharjūro dvau tu kācimabhañjarū / (81.1) Par.?
tarau devakulodbhūte dūrvā tu haritālikā // (81.2) Par.?
Duration=0.43124079704285 secs.