Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viṣṇu, Vishnuism, worship

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8205
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
gopālapūjāṃ vakṣyāmi bhuktimuktipradāyinīm / (1.2) Par.?
dvāre dhātā vidhātā ca gaṅgāyamunayā saha // (1.3) Par.?
śaṅkhapadmanidhī caiva sāraṅgaḥ śarabhaḥ śriyā / (2.1) Par.?
pūrve bhadraḥ subhadro dvau dakṣe caṇḍapracaṇḍakau // (2.2) Par.?
paścime balaprabalau jayaśca vijayo yajet / (3.1) Par.?
uttare śrīścaturdvāre gaṇo durgā sarasvatī // (3.2) Par.?
kṣetrasyāgnyādikoṇeṣu dikṣu nāradapūrvakam / (4.1) Par.?
siddho gururnalakūbaraṃ koṇe bhagavataṃ yajet // (4.2) Par.?
pūrve viṣṇuṃ viṣṇutapo viṣṇuśaktiṃ samarcayet / (5.1) Par.?
tato viṣṇuparīvāraṃ madhye śaktiṃ ca kūrmakam // (5.2) Par.?
anantaṃ pṛthivīṃ dharmaṃ jñānaṃ vairāgyamagnitaḥ / (6.1) Par.?
aiśvaryaṃ vāyupūrvaṃ ca prakāśātmānamuttare // (6.2) Par.?
sattvāya prakṛtātmane rajase moharūpiṇe / (7.1) Par.?
tamase kandapadmāya yajet kaṃ kākatattvakam // (7.2) Par.?
vidyātattvaṃ paraṃ tattvaṃ sūryenduvahnimaṇḍalam / (8.1) Par.?
vimalādyā āsanaṃ ca prācyāṃ śrīṃ hrīṃ prapūjayet // (8.2) Par.?
gopījanavallabhāya svāhānto manurucyate / (9.1) Par.?
aṅgāni yathā cakraṃ ca sucakraṃ ca vicakraṃ ca tathaica // (9.2) Par.?
trailokyarakṣakaṃ cakram asurārisudarśanam / (10.1) Par.?
hṛdādipūrvakoṇeṣu astraṃ śaktiṃ ca pūrvataḥ // (10.2) Par.?
rukmiṇī satyabhāmā ca sunandā nāgnajityapi / (11.1) Par.?
lakṣmaṇā mitravindā ca jāmbavatyā suśīlayā // (11.2) Par.?
śaṅkhacakragadāpadmaṃ musalaṃ śārṅgamarcayet / (12.1) Par.?
khaḍgaṃ pāśāṅkuśaṃ prācyāṃ śrīvatsaṃ kaustubhaṃ yajet // (12.2) Par.?
mukuṭaṃ valamālāṃ ca aindrādyāndhvajamukhyakān / (13.1) Par.?
kumudādyānviṣvaksenaṃ śriyā kṛṣṇaṃ sahārcayet / (13.2) Par.?
japyāddhyānātpūjanācca sarvānkāmān avāpnuyāt / (13.3) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śrīgopālapūjānirūpaṇaṃ nāmāṣṭāviṃśo 'dhyāyaḥ // (13.4) Par.?
Duration=0.13344788551331 secs.