Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Grammar

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8274
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra api pūrveṇa nityā sarvanāmasañjñā prāptā sā jasi vibhāṣyate / (1.1) Par.?
antaram ity etacchabdarūpaṃ vibhāṣā jasi sarvanāmasañjñaṃ bhavati bahiryoge upasaṃvyāne ca gamyamāne / (1.2) Par.?
antare gṛhāḥ antarāḥ gṛhāḥ / (1.3) Par.?
nagarabāhyāś cāṇḍālādigṛhā ucyante / (1.4) Par.?
upasaṃvyāne antare śāṭakāḥ antarāḥ śāṭakāḥ / (1.5) Par.?
upasaṃvyānaṃ paridhānīyam ucyate na prāvaraṇīyam / (1.6) Par.?
bahiryogopasaṃvyānayoḥ iti kim anayoḥ grāmayor antare tāpasaḥ prativasati / (1.7) Par.?
tasmin antare śītāny udakāni / (1.8) Par.?
madhyapradeśavacano 'ntaraśabdaḥ / (1.9) Par.?
gaṇasūtrasya cedaṃ pratyudāharaṇam / (1.10) Par.?
apurīti vaktavyam / (1.11) Par.?
antarāyāṃ puri vasati / (1.12) Par.?
vibhāṣāprakaraṇe tīyasya vā ṅitsu sarvanāmasañjñā ity upasaṃkhyānam / (1.13) Par.?
dvitīyasmai dvitīyāya / (1.14) Par.?
tṛtīyasmai tṛtīyāya // (1.15) Par.?
Duration=0.023749113082886 secs.