Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8868
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
anumānaṃ dvividhā // (1) Par.?
svārthaṃ parārthaṃ ca // (2) Par.?
tatra svārthaṃ trirūpāl liṅgād yad anumeye jñānaṃ tad anumānam // (3) Par.?
pramāṇaphalavyavasthā atra api pratyakṣavat // (4) Par.?
trairūpyaṃ punar liṅgasya anumeye sattvam eva sapakṣa eva sattvam asapakṣe ca asattvam eva niścitam // (5) Par.?
anumeyo 'tra jijñāsitaviśeṣo dharmī // (6) Par.?
sādhyadharmasāmānyena samāno 'rthaḥ sapakṣaḥ // (7) Par.?
na sapakṣo 'sapakṣaḥ // (8) Par.?
tato 'nyas tadviruddhas tadabhāvaś ceti // (9) Par.?
trirūpāṇi ca trīṇy eva liṅgāni // (10) Par.?
anupalabdhiḥ svabhāvaḥ kāryaṃ ceti // (11) Par.?
tatrānupalabdhir yathā na pradeśaviśeṣe kvacid ghaṭaḥ upalabdhilakṣaṇaprāptasya anupalabdher iti // (12) Par.?
upalabdhilakṣaṇaprāptir upalambhapratyayāntarasākalyaṃ svabhāvaviśeṣaś ca // (13) Par.?
yaḥ svabhāvaḥ satsv anyeṣu upalambhapratyayeṣu san pratyakṣa eva bhavati sa svabhāvaviśeṣaḥ // (14) Par.?
svabhāvaḥ svasattāmātrabhāvini sādhyadharme hetuḥ // (15) Par.?
yathā vṛkṣo ayaṃ śiṃśapātvād iti // (16) Par.?
kāryaṃ yathā vahnir atra dhūmād iti // (17) Par.?
atra dvau vastusādhanau ekaḥ pratiṣedhahetuḥ // (18) Par.?
svabhāvapratibandhe hi saty artho arthaṃ gamayet // (19) Par.?
tadapratibaddhasya tadavyabhicāraniyamābhāvāt // (20) Par.?
sa ca pratibandhaḥ sādhye arthe liṅgasya // (21) Par.?
vastutas tādātmyāt tadutpatteś ca // (22) Par.?
atadsvabhāvasya atadutpatteś ca tatra apratibaddhasvabhāvatvāt // (23) Par.?
te ca tādātmyatadupattī svabhāvakāryayor eva iti tābhyām eva vastusiddhiḥ // (24) Par.?
pratiṣedhasiddhir api yathoktāyā eva anupalabdheḥ // (25) Par.?
sati vastuni tasyā asambhavāt // (26) Par.?
anyathā ca anupalabdhilakṣaṇaprāpteṣu deśakālasvabhāvaviprakṛṣṭeṣv artheṣv ātmapratyakṣanivṛtter abhāvaniścayābhāvāt // (27) Par.?
amūḍhasmṛtisaṃskārasya atītasya vartamānasya ca pratipattṛpratyakṣasya nivṛttir abhāvavyavahārapravartanī // (28) Par.?
tasyā eva abhāvaniścayāt // (29) Par.?
sā ca prayogabhedād ekadaśaprakārā // (30) Par.?
svabhāvānupalabdhir yathā na atra dhūma upalabdhilakṣaṇaprāptasya anupalabdhir iti // (31) Par.?
kāryānupalabdhir yathā na iha apratibaddhasāmarthyāni dhūmakāraṇāni santi dhūmābhāvād iti // (32) Par.?
vyāpakānupalabdhir yathā na atra śiṃśapā vṛkṣābhāvād iti // (33) Par.?
svabhāvaviruddhaupalabdhir yathā na atra śītasparśo vahner iti // (34) Par.?
viruddhakāryaupalabdhir yathā na atra śītasparśo dhūmād iti // (35) Par.?
viruddhavyāptaupalabdhir yathā na dhūmabhāvī bhūtasya api bhāvasya vināśaḥ hetvantarāpekṣaṇād iti // (36) Par.?
kāryaviruddhaupalabdhir yathā na iha apratibaddhasāmarthyāni śītakāraṇāni santi vahner iti // (37) Par.?
vyāpakaviruddhaupalabdhir yathā na atra tuṣārasparśo vahner iti // (38) Par.?
kāraṇānupalabdhir yathā na atra dhūmo vahnyabhāvād iti // (39) Par.?
kāraṇaviruddhaupalabdhir yathā na asya romaharṣādiviśeṣāḥ saṃnihitadahanaviśeṣatvād iti // (40) Par.?
kāraṇaviruddhakāryaupalabdhir yathā na romaharṣādiviśeṣayuktapuruṣavān ayaṃ pradeśaḥ dhūmād iti // (41) Par.?
ime sarve kāryānupalabdhyādayo daśānupalabdhiprayogāḥ svabhāvānupalabdhau saṃgraham upayānti // (42) Par.?
pāraṃparyeṇa arthāntaravidhipratiṣedhāyāṃ prayogabhede api // (43) Par.?
prayogadarśanābhyāsāt svayam apy evaṃ vyavacchedapratītir bhavati iti svārthe apy anumāne asyāḥ prayoganirdeśaḥ // (44) Par.?
sarvatra ca asyām abhāvavyavahārasādhanyām anupalabdhau yeṣāṃ svabhāvaviruddhādīnām upalabdhyā kāraṇādīnām anupalabdhyā ca pratiṣedha uktas teṣām upalabdhilakṣaṇaprāptānām // (45) Par.?
eva upalabdhir anupalabdhiś ca veditavyā // (46) Par.?
anyeṣāṃ virodhakāryakāraṇabhāvasiddheḥ // (47) Par.?
pramāṇanivṛttav apy arthābhāvāsiddher iti // (48) Par.?
Duration=0.075609922409058 secs.