Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): twelve-day Soma rite, dvādaśāha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13245
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agna iti prathamasyāhno rūpam agnivibhakter agnim iti dvitīyasyāgnineti tṛtīyasyāgnir iti caturthasya // (1) Par.?
devā vai śriyam aicchaṃs tāṃ na prathame 'hany avindan na dvitīye na tṛtīye tāṃ caturthe 'hany avindan vindate śriyaṃ ya evaṃ vedāgner iti pañcamasya teno śrīḥ pratyupoditety āhuḥ // (2) Par.?
aprativādy enaṃ bhrātṛvyo bhavati ya evaṃ veda // (3) Par.?
agna iti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti // (4) Par.?
yasmād eṣā samānā saty agnivibhaktir nānārūpā tasmād yathartvādityas tapati // (5) Par.?
Duration=0.013268947601318 secs.