Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): twelve-day Soma rite, dvādaśāha, ājya hymns

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13446
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mūrdhānaṃ divo aratim pṛthivyā ity āgneyam ājyaṃ bhavati // (1) Par.?
mūrdhā vā eṣa divo yas tṛtīyas trirātraḥ // (2) Par.?
vaiśvānaram ṛta ājātam agnim iti vaiśvānara iti vā agneḥ priyaṃ dhāma priyeṇaivainaṃ tad dhāmnā parokṣam upaśikṣati // (3) Par.?
pra vo mitrāya gāyateti dyāvāpṛthivīyaṃ maitrāvaruṇaṃ dyāvāpṛthivī vai mitrāvaruṇayoḥ priyaṃ dhāma priyeṇaivainau tad dhāmnā parokṣam upaśikṣati // (4) Par.?
indrāyāhi citrabhānav ity ārbhavam aindram ṛbhavo vā indrasya priyaṃ dhāma priyeṇaivainaṃ tad dhāmnā parokṣam upaśikṣati // (5) Par.?
tam īḍiṣva yo arciṣety aniruktam aindrāgnaṃ devatānām anabhidharṣāyottamārdhe nirāha devatānām apraṇāśāya stomaḥ // (6) Par.?
Duration=0.02453088760376 secs.