Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): pṛṣṭha, twelve-day Soma rite, dvādaśāha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13480
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ka īṃ veda sute saceti satobṛhatyaḥ // (1) Par.?
apabhraṃśa iva vā eṣa yas saptame 'hani satobṛhatyo bhavanti nāṣṭame tasmād aṣṭame kāryā anapabhraṃśāya // (2) Par.?
tadāhuḥ śithilam iva vā etacchando yat satobṛhatītyeṣā vai pratiṣṭhitā bṛhatī yā punaḥpadā yad indra prāg apāg udag iti diśāṃ vimarśaḥ pratiṣṭhityai // (3) Par.?
tāsu naipātithaṃ brahmasāma // (4) Par.?
sāmārṣeyavat svargāya yujyate svargāllokān na cyavate tuṣṭuvānaḥ // (5) Par.?
ubhayaṃ śṛṇavacca neti // (6) Par.?
yacca pṛṣṭhāni yāni caitānyahāni teṣām ubhayeṣāṃ santatyai // (7) Par.?
tāsu vaiyaśvam // (8) Par.?
vyaśvo vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyā etat pṛṣṭhānām antataḥ kriyate stomaḥ // (9) Par.?
Duration=0.039483070373535 secs.